% Text title : Dhumravarna Bhaktipanchaka Stotram Ahamkritam % File name : dhUmravarNabhaktipanchakastotramahaMkRRitaM.itx % Category : ganesha, mudgalapurANa, panchaka, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 7 | 8.7 32-46|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhumravarna Bhaktipanchaka Stotram Ahamkritam ..}## \itxtitle{.. ahaMkR^itaM dhUmravarNabhaktipa~nchakastotram ..}##\endtitles ## || shrIgaNeshAya namaH || ahamuvAcha | yadi me varado.asi tvaM dhUmravarNa gajAnana | tadA te pAdapadme vai bhaktiM dehi parAM vibho || 1|| gANapatyaM kuruShva tvaM mAM gaNeshaparAyaNam | gANapatyapriyaM tAta sadA sadbhAvabhAvikam || 2|| sthAnaM dehi tathA vR^ittiM yogakShemakarIM parAm | tatrasthastvAM bhaviShyAmi dAso.ahaM te gajAnana || 3|| nAnyaM yAche kadA nAtha shryo~NkArAmohamohitam | siddhibuddhiyutaM tvAhaM bhajiShyAmi visheShataH || 4|| bodhito guruNA.atyantaM tasya vAkyaparAyaNaH | yogashAntimayaM rUpaM bhajiShyAmi mahodara || 5|| (phalashrutiH) dhUmravarNa uvAcha | mayi bhaktirdR^iDhA te.astu mayi dAsyaparAyaNaH | gANapatyapriyo bhUtvA chariShyasi na saMshayaH || 6|| yatrAdau me mahAdaitya pUjanaM naiva vidyate | tatra karmasu te sthAnaM bhu~NkShva karmaphalaM mahat || 7|| kAryAdau smaraNaM me na tatra tvaM susthiro bhava | AsureNa svabhAvena bhraMshayasva nirantaram || 8|| svapure gachCha daityendra madbhaktAn rakSha sarvadA | madaha~NkR^itisaMyuktAn kuru tvaM nityamAdarAt || 9|| yatra me smaraNaM chAdau pUjanaM sarvakarmasu | tatra sAdhusvabhAvena vartasva tadaha~NkR^itiH || 10|| gaNeshabhaktisaMyukto madIyAha~NkR^iterdharaH | bhaviShyasi na sandeho gachCha gachCha madAj~nayA || 11|| shrIshiva uvAcha | evamuktvA gaNAdhIshastamahaM virarAma hai | praNamya tamaha~NkAraH yayau svanagaraM mudA || 12|| tAdR^ishaM taM parij~nAya daityeshA duHkhasaMyutAH | tyaktvA pAtAlagAH sarve babhUvurbhayavihvalAH || 13|| sa eva sukhasaMyukto.abhajattaM gaNanAyakam | ananyamanasA dhyAtvA dhUmravarNadharaM param || 14|| yathA jagAda vighneshastathA chakAra bhAvataH | aha~NkArAsurashchaiva shAntarUpo babhUva ha || 15|| iti ahaMkR^itaM dhUmravarNabhaktipa~nchakastotraM sampUrNam || \- || mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 7 | 8\.7 32\-46|| ## - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 7 . 8.7 32-46.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}