% Text title : Dhumravarna Stotram Devamunikritam % File name : dhUmravarNastotramdevamunikRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 4 | 8.4 34-48॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhumravarna Stotram Devamunikritam ..}## \itxtitle{.. devamunikR^itaM dhUmravarNastotram ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे । गणेशाय परेशाय परात्पराय ते नमः ॥ 34॥ लम्बोदराय विघ्नानां पतये ते नमो नमः । विघ्नकर्त्रे च तद्धर्त्रे हेरम्बाय नमो नमः ॥ 35॥ अनादये विशेषेण ज्येष्ठाय सर्वपूजित । मनोवाणीविहीनाय मनोवाणीमयाय ते ॥ 36॥ नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने । ब्रह्मणां पतये तुभ्यं मन्त्रनाथाय ते नमः ॥ 37॥ महोरूपाय देवाय देवदेवेशरूपिणे । देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥ 38॥ आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः । सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥ 39॥ शूर्पकर्णाय शूराय वीराय परमात्मने । चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥ 40॥ कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे । स्वाधीनाय महामोहदात्रे हर्त्रे नमो नमः ॥ 41॥ यत्र वेदादयः स्वामिन् शान्तिं प्राप्ताश्च योगिनः । गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥ 42॥ वर्णा धूम्रायिता यत्राव्यक्तरूपे पूरा त्वयि । धूम्रवर्णः समाख्यातो वेदेषु वेदवादिभिः ॥ 43॥ धन्या वयं महाभाग त्वदङ्घ्रियुगदर्शनात् । अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥ 44॥ एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः । उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥ 45॥ (फलश्रुतिः) धूम्रवर्ण उवाच । भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागाः पठेत शृण्वते परम् ॥ 46॥ पुत्रपौत्रादिकं धान्यं धनं लभेन्नरस्तथा । यद्यदिच्छति तत्तत्तु सफलं सम्भविष्यति ॥ 47॥ वरान् वृणुत देवेशा मुनयो मनसीप्सितान् । दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥ 48॥ इति देवमुनिकृतं धूम्रवर्णस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 4 | 8\.4 34\-48|| ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 4 . 8.4 34-48.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}