% Text title : Dhumravarna Stotram Shri Kalikritam % File name : dhUmravarNastotramshrIkalikRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 16 | 8.16 35-51|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhumravarna Stotram Shri Kalikritam ..}## \itxtitle{.. shrIkalikR^itaM dhUmravarNastotram ..}##\endtitles ## || श्रीगणेशाय नमः ॥ कलिरुवाच । धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक । नानारूपधरायैव विघ्नेशाय नमो नमः ॥ 35॥ अनन्तपादहस्तायानन्तबाहुधराय ते । अनन्तमायया गुप्तप्रचारिणे नमो नमः ॥ 36॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । अभक्तभयदात्रे ते गणेशाय नमो नमः ॥ 37॥ आदिमध्यान्तहीनायादिमध्यान्तभयाय ते । आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ 38॥ मायाहीनाय मायाया आधाराय परात्मने । मायिभ्यो मायया मोहदायिने ते नमो नमः ॥ 39॥ कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने । आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ 40॥ सहजाय नमस्तुभ्यं स्वानन्दाय समाधये । योगाय योगनाथाय ब्रह्मेशाय नमो नमः ॥ 41॥ कस्त्वां स्तोतुं समर्थः स्याद्यत्र शान्तिं गताः प्रभो । वेदादयो नमाम्येव तेन तुष्टो भवाधुना ॥ 42॥ रक्ष मां गणनाथ त्वं दासं शरणमागतम् । अज्ञानयुद्धजं दोषं क्षमस्व करुणानिधे ॥ 43॥ एवमुक्त्वा कलिस्तस्य पादं गृह्य पपात ह । तमुवाच गणाध्यक्षः स्वभक्तं शरणार्थिनम् ॥ 44॥ (फलश्रुतिः) धूम्रवर्ण उवाच । मा भयं कुरु धर्मघ्न न हन्मि त्वां कदाचन । शरणं मां प्रपन्नं च शृणु मे वच नोहतम् ॥ 45॥ स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेत् । पठते शृण्वते नित्यं सर्वकामफलप्रदम् ॥ 46॥ अन्ते स्वानन्ददं पूर्णं भविष्यति कले परम् । दृढभक्तिकरं नित्यं योगिभ्यो योगदायकम् ॥ 47॥ तिष्ठ त्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारतः । कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव ॥ 48॥ तथेति तं नमस्कृत्य कलिः स्वस्थानगोऽभवत् । धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयत् ॥ 49॥ पुनस्तान् स्थाप्य सर्वेशः कृतं तैः सम्प्रवर्तयत् । स्वयमन्तहितो देवः सर्वेभ्यः सुखदायकः ॥ 50॥ धूम्रवर्णावतारस्य चरितं कथितं मया । सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ 51॥ इति श्रीकलिकृतं धूम्रवर्णस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 16 | 8\.16 35\-51|| ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 16 . 8.16 35-51.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}