% Text title : Dhumravarna Stotram Shri Shivakritam % File name : dhUmravarNastotramshrIshivakRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 16 | 8.16 5-34॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhumravarna Stotram Shri Shivakritam ..}## \itxtitle{.. श्रीशिवकृतं धूम्रवर्णस्तोत्रम् ..}##\endtitles ## || श्रीगणेशाय नमः ॥ नमस्ते धूम्रवर्णाय नानाखेलकराय च । अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥ 5॥ अनाथानां प्रणाथाय नाथनाथाय ते नमः । सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥ 6॥ सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे । योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥ 7॥ नरकुञ्जररूपाय धूम्रवर्णधराय च । द्विभुजायाश्ववाहाय हेरम्बाय नमो नमः ॥ 8॥ खड्गचर्मधरायैव नाना चन्दनचर्चित । नाना पुष्पधरायैव सर्वाध्यक्षाय ते नमः ॥ 9॥ पूर्णाय पूर्णरूपाय गणेशाय परात्मने । धर्मरक्ष महाभाग गजानन नमोऽस्तु ते ॥ 10॥ धर्मान्ना अमराः सर्वे सुरेश्वर कृतास्त्वया । नष्टे धर्मेऽधुना नाथ मरिष्यामस्त्वदग्रतः ॥ 11॥ बुद्धमायासहायेन कलिना निर्जिता वयम् । विष्णुशम्भुमुखा देवास्तान् पालय महोदर ॥ 12॥ सार्धेन द्विसहस्रेण प्रभो वर्षैर्विनिर्जिताः । क्षुद्रदेवाः स्वग्रामस्थाः कलिना पपलुश्च ते ॥ 13॥ ततः पञ्चसहस्रेण वर्षैस्तास्तीर्थदेवताः । तीर्थानि कलिना नाथ जितानि पपलुस्तथा ॥ 14॥ ततो दशसहस्रेण जिता विष्णुशिवादयः । कलिना पृथिवीं त्यक्त्वा पपलुर्देवसत्तमाः ॥ 15॥ कर्माकर्मविकर्माख्या शक्तिस्तत्र स्थिता भवेत् । विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो ॥ 16॥ त्वमपि त्वादृशो भूत्वा फलदाता स्थितः स्वयम् । देवरूपधरः स्वामिन् सदा कलिप्रवर्तकः ॥ 17॥ न ते देवस्वरूपं तु कलिः क्रोधसमन्वितः । छेत्तुं समुद्यतः क्वापि त्वां चिन्तयति सर्वदा ॥ 18॥ तव चिन्तनभावेन वयं सर्वे पराजिताः । कलिना देवदेवेश उपोषणयुताः कृताः ॥ 19॥ अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नप । तं हनिष्यति वेगेन कलिः परमदारुणः ॥ 20॥ नष्टे धर्मे गणाधीश अधर्मः केवलो महान् । भविष्यति पुनर्धर्मं किं स्रक्ष्यसि च देवप ॥ 21॥ अतो लेशमयं धर्मं रक्षस्व गणनायक । नोचेद्धर्मशरीरास्तु वयं नष्टा भवामहे ॥ 22॥ रक्ष रक्ष दयासिन्धो धूम्रवर्ण गजानन । मृत्युप्रायाननाथांश्च देवान् धर्मप्ररक्षकान् ॥ 23॥ एवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः । रुरुदुर्दुःखसंयुक्तांस्तान् जगाद गजाननः ॥ 24॥ (फलश्रुतिः) धूम्रवर्ण उवाच । मा भयं कुरुत प्राज्ञा धर्मं संरक्षयाम्यहम् । सर्वैरजेयमुग्रं तं कलिं हत्वा विशेषतः ॥ 25॥ भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेत् । पठते शृण्वते देवाः सर्वसिद्धिप्रदायकम् ॥ 26॥ धनधान्यप्रदं चैवारोग्यसम्पत्प्रवर्धनम् । पुत्रपौत्रकलत्रादिदायकं प्रभविष्यति ॥ 27॥ एवमुक्त्वा स्वदेहात् स धूम्रवर्णः प्रतापवान् । निर्ममे विविधां सेनां नानाशस्त्रसमन्विताम् ॥ 28॥ नानावाहनगां पूर्णतेजोयुक्तां महर्षयः । तया युक्तो जनान् सर्वान् जघान मलिनान् प्रभुः ॥ 29॥ म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युतान् । स्वयं सन्त्रासयामास कलिं धर्मवधे रतम् ॥ 30॥ तस्याङ्गवायुना स्पृष्टा जना धर्मपरायणाः । भययुक्ता गणेशं ते शरणं जग्मुरादरात् ॥ 31॥ कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रितः । गणेशैः संहतः सोऽपि बभूव ह हतोद्यमः ॥ 32॥ ततो भयसमायुक्तं त्यक्त्वा हृज्जन्मिनां कलिः । देहधारी समागत्य धूम्रवर्णं ननाम सः ॥ 33॥ तुष्टाव पूज्य तं नत्वा धूम्रवर्णं महाबलम् । ज्ञात्वा विघ्नेश्वरं भक्त्या हृष्टरोमा महायशाः ॥ 34॥ इति श्रीशिवकृतं धूम्रवर्णस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 16 | 8\.16 5\-34|| ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 16 . 8.16 5-34.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}