% Text title : Ekadashaganesha Stotram Shri Yugapurushakritam % File name : ekAdashagaNeshastotramshrIyugapuruShAkRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 17 | 8.17 30-43|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ekadashaganesha Stotram Shri Yugapurushakritam ..}## \itxtitle{.. shrIyugapuruShAkR^itaM ekAdashagaNeshastotram ..}##\endtitles ## || shrIgaNeshAya namaH || yugapuruShA UchuH | gaNeshAya namastubhyaM bhaktasaMrakShakAya cha | nAnArUpabhR^ite tubhyaM herambAya namo namaH || 30|| bhaktebhyaH sarvadAyaivAbhaktAnAM nAshanAya cha | pareshAya parANAM te parAya cha namo namaH || 31|| svAnandavAsine tubhyaM nAnAmAyAprachAriNe | sadA svAnadambhogastha pAlakAya namo namaH || 32|| ameyashaktaye tubhyaM nAnAmAyAprahAriNe | mAyibhyo mohadAtre vai mAyine te namo namaH || 33|| lambodarAya lokAnAmudarasthAya te namaH | ekadantAya shUrpAkArakarNAya namo namaH || 34|| trinetrAya gajAkAravaktrAya paramAtmane | chaturbhujAya sarveShAmAdipUjyAya vai namaH || 35|| devAya devarUpAya devadevAya te namaH | devadeveshakAyaiva vighneshAya namo namaH || 36|| sarveShAM jyeShTharUpAya mAtre pitre namo namaH | satataM sarvapUjyAya brahmaniShThAya te namaH || 37|| brahmaNe brahmaNAM nAtha brahmabhUyapradAya cha | brahmabhyo brahmadAtre te shAntisthAya namo namAH || 38|| kiM stumastvAM gaNeshAna yatra vedAH shivAdayaH | yogarUpA bhavanti sma tataste namanaM shubham || 39|| evamuktvA praNemuste yugA gaNapatiM dvija | sa tAnuvAcha prItAtmA bhaktavAtsalyayantritaH || 40|| (phalashrutiH) shrIgaNesha uvAcha | stotraM bhavatkR^itaM me yat sarvadaM prabhaviShyati | paThanAchChravaNAt nR^ibhyo matprItidAyakaM bhavet || 41|| yaM yamichChati taM taM tu dAsyAmi stotratoShitaH | bhuktimuktipradaM bhAvi sarvamAnyaM yugAH kila || 42|| varAn brUta mahAbhAgA dadAmi manasepsitAn | tapasA stotramukhyena tuShTo bhaktyA visheShataH || 43|| iti shrIyugapuruShAkR^itaM ekAdashagaNeshastotraM sampUrNam || \- || mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 17 | 8\.17 30\-43|| ## - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 17 . 8.17 30-43.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}