% Text title : Ekadanta Stuti Mahavishnukrita % File name : ekadantastutiHmahAviShNukRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 4 | 2.4 37-57॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ekadanta Stuti Mahavishnukrita ..}## \itxtitle{.. mahAviShNukR^itA ekadantastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ श्रीमहाविष्णुरुवाच । नमो गणपते तुभ्यं विघ्नराजाय ते नमः । नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ 37॥ सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे । अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ 38॥ निर्गुणाय गुणानां वै चालकाय नमो नमः । नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते ॥ 39॥ ब्रह्मभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे । नरकुञ्जररूपाय नानामायामयाय ते ॥ 40॥ कारणानां च देवेश कारणाय नमो नमः । ज्येष्ठराजाय वै तुभ्यं कारणइ रहिताय च ॥ 41॥ योगिनां हृदि संस्थाय योगिभ्यो योगदायिने । योगरूपधरायैव गणेशाय नमो नमः ॥ 42॥ मायाश्रयाय मायाया आधाराय नमो नमः । मायिभ्यो मायया त्वं वै मोहदाता नमो नमः ॥ 43॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारेण वर्तसे । यत्र वेदा विकुण्ठाश्च शास्त्रैः सर्वैः सहाङ्गकैः ॥ 44॥ मनोवाणीविहीनस्त्वं न हि देव कृपाकर । मनोवाणीमयो नैव कथं त्वां स्तौमि विघ्नपम् ॥ 45॥ तथापि बुद्धिदाता त्वं त्वत्प्रसादेन संस्तुतः । धन्योऽहं देवदेवेश तव दर्शनतोऽधुना ॥ 46॥ साक्षाद् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः । जातो नास्त्यत्र सन्देहो योगीन्द्रो योगदायकः ॥ 47॥ इत्युक्त्वा तं प्रणम्याऽसौ त्वनृत्यद् भक्तिभावितः । रोमाञ्चितशरीरश्च हर्षाश्रुभिरपिप्लुतः ॥ 48॥ (फलश्रुतिः) एकदन्त उवाच । तमुवाच गणाधीशो वरं वृणु जनार्दन । तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितम् ॥ 49॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विष्णो पठतां शृण्वतां सदा ॥ 50॥ धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति । ईप्सितार्थप्रदं सद्यः प्रसादान्मे च केशव ॥ 51॥ मुद्गल उवाच । गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः । जगाद तं प्रणम्यादौ वाञ्छितं संवृणे त्विति ॥ 52॥ विष्णुरुवाच । यदि प्रसन्नतां यातस्तदा भक्तिं सुदुर्लभाम् । तव पादयुगे देहि दृढामव्यभिचारिणीम् ॥ 53॥ अन्यद्देहि गणाधीश ज्ञानं मे ह्यतुलं तथा । कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा ॥ 54॥ मधुकैटभनाशार्थमुपायं वद साम्प्रतम् । अन्यदैत्याभिहनने सामर्थ्यं देहि विघ्नप ॥ 55॥ तस्य तद्वचनं श्रुत्वा तथेति गणपोऽब्रवीत् । युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ बलात् ॥ 56॥ तयोर्मरणमत्यन्त सुगुप्तं ब्रह्मणा कृतम् । समये वरदानस्य तपसा तोषितेन च ॥ 57॥ इति महाविष्णुकृता एकदन्तस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 4 | 2\.4 37\-57|| ## - .. मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 4 . 2.4 37-57.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}