% Text title : Ekadanta Stuti Naradamunikrita % File name : ekadantastutiHnAradamunikRRitA3.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 55 | 2.55. 3-33|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ekadanta Stuti Naradamunikrita ..}## \itxtitle{.. nAradamunikR^itA ekadantastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अथादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ 3॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ 4॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ 5॥ स्वबिम्बभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ 6॥ यदीय वीर्येण समर्थभूतं स्वमायया संरचितं च विश्वम् । तुरीयकं ह्यात्मकवित्तिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ 7॥ त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् । भजन्त आद्यं तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ 8॥ ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै । समानरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ 9॥ तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभातम् । अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ 10॥ ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थम् । सुसात्त्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ 11॥ तत् स्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव । सदैकरूपं कृपया च ते यत्तमेकदन्तं शरणं व्रजामः ॥ 12॥ त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपम् । विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ 13॥ तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेश्च । बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ 14॥ तदैव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ 15॥ सर्वे ग्रहा भानि यदाज्ञया च प्रकाशरूपाणि विभान्ति खे वै । भ्रमन्ति नित्यं स्वविहारकार्यात्तमेकदन्तं शरणं व्रजामः ॥ 16॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहारको हरो वै तमेकदन्तं शरणं व्रजामः ॥ 17॥ यदाज्ञया भूस्तु जले प्रसंस्था यदाज्ञयाऽऽपः प्रवहन्ति नद्यः । स्वतीरसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ 18॥ यदाज्ञया देवगणा दिविस्था यच्छन्ति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ 19॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहद एव कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ 20॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः । यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ 21॥ तदन्तरिक्षं स्थितमेकदन्तं त्वदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं त्वां तमेकदन्तं शरणं व्रजामः ॥ 22॥ सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवने समर्थः । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ 23॥ गृत्समद उवाच । एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् । तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ 24॥ स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै । एकदन्तो महाभागान् देवर्षीन् भक्तवत्सलः ॥ 25॥ (फलश्रुतिः) एकदन्त उवाच । स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ 26॥ भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत् । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ 27॥ यद्यदिच्छति तत्तद्वै प्राप्नोति स्तोत्रपाठकः । पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ 28॥ गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ 29॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां शृण्वतां नॄणां भवेत्तद्बन्धहीनता ॥ 30॥ एकविंशतिवारं यः श्लोकानेवैकविंशतिम् । पठेद्वै हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥ 31॥ न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ 32॥ नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ 33॥ इति नारदमुनिकृता एकदन्तस्तुतिः सम्पूर्णा ॥ एकविंशतिस्तोत्रं \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 55 | 2\.55. 3\-33|| ## - .. मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 55 . 2.55. 3-33.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}