% Text title : Shri Gananatha Stuti Kartaviryakrita % File name : gaNanAthastutiHkArtavIryakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 34 | 3.34. 28-40|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gananatha Stuti Kartaviryakrita ..}## \itxtitle{.. kArtavIryakR^itA shrIgaNanAthastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || kArtavIrya uvAcha | namaste gaNanAthAya vighneshAya namo namaH | vinAyakAya devesha sarveShAM pataye namaH || 28|| nirguNAya pareshAya parAtparatarAya vai | anAdaye cha sarvAdipUjyAya tu namo namaH || 29|| sarvapUjyAya heramba dInapAlAya te namaH | brahmaNe brahmaNAM chaiva brahmadAtre namo namaH || 30|| nirAkArAya sAkArarUpAya paramAtmane | yogAya yogadAtre te shAntirUpAya vai namaH || 31|| sadA j~nAnaghanAyaiva karmamArgapravartine | AnandAya sadAnandakandarUpAya te namaH || 32|| rajasA sR^iShTikartre te sattvataH pAlakAya cha | tAmasena prasaMhartre guNeshAya namo namaH || 33|| nAnAmAyAdharAyaiva nAnAmAyAvivarjita | mAyibhyo mohadAtre vai mAyAmAyika te namaH || 34|| svAnandapataye tubhyaM siddhibuddhivarAya cha | siddhibuddhipradAtre cha lambodara namo.astu te || 35|| kiM staumi gaNanAtha tvAM yatra vedA visismire | shivaviShNvAdayashchaiva yogino yogarUpiNam || 36|| jagAda gaNanAthastu tatastaM bhaktamuttamam | varaM vR^iNu mahAbhAga kArtavIrya hR^idIpsitam || 37|| (phalashrutiH) gaNanAtha uvAcha | tvayA kR^itaM madIyaM yat stotraM sarvapradaM bhavet | a~NgahInasya sarvasya sva~NgadaM prabhaviShyati || 38|| kR^itvA bhAvena matpUjAM naraH stotramidaM paThet | tasya sA~NgaM sadA sarvaM karomi stotrapAThataH || 39|| iha bhuktvA.akhilAn bhogAn putrapautrAdisaMyutaH | ante svAnandago bhUtvA brahmabhUto bhaviShyati || 40|| iti kArtavIryakR^itA shrIgaNanAthastutiH sampUrNA || \- || mudgalapurANaM tR^itIyaH khaNDaH | adhyAyaH 34 | 3\.34. 28\-40|| ## - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 34 . 3.34. 28-40.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}