% Text title : Shri Gananatha Stuti Ramakrita % File name : gaNanAthastutiHrAmakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं तृतीयः खण्डः । अध्यायः 37 | 3.37. 40-62|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gananatha Stuti Ramakrita ..}## \itxtitle{.. rAmakR^itA shrIgaNanAthastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ राम उवाच । नमस्ते गणनाथाय भक्तानन्दविवर्धन । भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ 40॥ वेदान्तवेद्यरूपाय मनोवाणीमयाय च । मनोवाणीविहीनाय योगाकाराय ते नमः ॥ 41॥ गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे । सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ 42॥ अनादये च पूज्याय सर्वेषां सर्वदायिने । आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥ 43॥ विघ्नहन्त्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् । सदा स्वानन्दनाथाय ढुण्ढिराजाय ते नमः ॥ 44॥ वक्रतुण्डाय ते नाथ नमो लम्बोदराय वै । सततं शान्तिरूपाय शान्तिदाय नमो नमः ॥ 45॥ महोदराय सिद्धेश्च बुद्धेश्च पतये नमः । नानैश्वर्यप्रदात्रे ते भ्रमदाय नमो नमः ॥ 46॥ नानाज्ञानप्रभेदैश्च मोहकर्त्रे नमो नमः । सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥ 47॥ नानादैत्यनिहन्त्रे च देवानां मदहारिणे । सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥ 48॥ सर्वत्र योगरूपेण संयोगायोगहीनतः । संस्थितं तं कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥ 49॥ यं समर्था गणाध्यक्ष योगिनः शेषकादयः । शिवादयश्च वेदा वै स्तौतुं न प्रभवन्ति ते ॥ 50॥ तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् । तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥ 51॥ एवं संस्तुवतस्तस्य भक्तिभावेन मानद । भक्त्या रोमोद्गमः प्राप्तः कण्ठरोधो बभूव ह ॥ 52॥ ननर्त परमानन्दयुक्तोऽसौ भार्गवाग्रणीः । जय विघ्नेश हेरम्ब गणेशेति वदंस्तदा ॥ 53॥ तं तथा भक्तिसम्मग्नं वीक्ष्य देवो गजाननः । उवाच साश्रुनेत्रश्च सरोमाञ्चः प्रजापते ॥ 54॥ (फलश्रुतिः) राम राम महाभाग शृणु मे परमं वचः । धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥ 55॥ त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् । पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥ 56॥ तस्याऽहं सकलां बाधां नाशयिष्यामि नित्यदा । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ 57॥ यद्यच्चिन्तयति प्राज्ञ तत्तद्दास्यामि केशव । मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥ 58॥ परशुं मे गृहाण त्वं तेन मत्तौल्यगो भवेः । जेष्यसि त्वं महावीरमर्जुनं राजभिर्वृतम् ॥ 59॥ निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः । एकविंशतिवारं त्वं सदा जयसमन्वितः ॥ 60॥ नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् । उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥ 61॥ यज्ञान् कृत्वा महाभाग यशः संस्थाप्य भूतले । शान्तियोगस्थभावेन मां भजिष्यसि नित्यदा ॥ 62॥ इति रामकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः 37 | 3\.37. 40\-62|| ## - .. मुद्गलपुराणं तृतीयः खण्डः . अध्यायः 37 . 3.37. 40-62.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}