% Text title : Gananatha Stuti by Vairatadeva % File name : gaNanAthastutiHvairATadevenakRRitA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : NA % Proofread by : NA % Description/comments : Mudgalapurana, Khanda 1, Adhyaya 10 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gananatha Stuti by Vairatadeva ..}## \itxtitle{.. गणनाथस्तुतिः वैराटदेवेन कृता ..}##\endtitles ## श्रीगणेशाय नमः । पार्वत्युवाच । श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् । कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ 1॥ शिव उवाच । पञ्चकोटिप्रविस्तारे योजनानां समन्ततः । तस्य देहे च भूतानि स्थावराणि चराणि च ॥ 2॥ संस्थितानि च सर्वाणि भुवनानि चतुर्दश । तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः शृणु |||| पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् । पार्ष्ण्योर्महातलं तस्य जङ्घयोश्च तलातलम् ॥ 4॥ सुतलं जानुभागेऽस्य वितलं तूरुमण्डले । अतलं कटिसन्धौ च कटयां भूलोकसंस्थितिः ॥ 5॥ नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः । महर्लोकश्च कण्ठे वै जनो लोको मुखे स्थितः ॥ 6॥ तपो लोको ललाटे च सत्यलोकः शिरःस्थितः । एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥ 7॥ सहस्रशीर्षशोभाढ्यः सहस्राननपादवान् । सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥ 8॥ सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः । मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥ 9॥ तस्यान्तरे स्थितं रूपं नाम्ना हैरण्यगर्भकम् । एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥ 10॥ बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः । हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥ 11॥ उभयोः समभावेन बाह्यान्तरसरूपतः । ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥ 12॥ त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति । तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥ 13॥ अथ शृणु विभिन्नानामुत्पत्तिं त्वल्पभावनाम् । नानाभावधरां तां वै चराचरमयीं पराम् ॥ 14॥ विराडज्ञानभावेनावृतस्तेन तपः कृतम् । एकाक्षरविधानेन गणेशं सन्दधौ हृदि ॥ 15॥ सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् । तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥ 16॥ बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् । गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥ 17॥ धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् । धन्या मे सम्पदो देव त्वदङ्घ्रियुगदर्शनात् ॥ 18॥ इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् । वाचा संस्पष्टया हृष्टो भगवान् विश्वधारकः ॥ 19॥ विराडुवाच । नमस्ते गणनाथाय गणानां पतये नमः । विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥ 20॥ सिद्धिबुद्धिपते तुभ्यं नानासिद्धिप्रदायिने । नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥ 21॥ मनोवागतिभूताय योगिनां हृदि वासिने । नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥ 22॥ नमो नमो महेशाय शिवाय शिवदायिने । सर्वत्र समभावाय विष्णव प्रभविष्णवे ॥ 23॥ तेजोराशिपते तुभ्यं भानवे ते नमो नमः । नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥ 24॥ स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च । सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥ 25॥ सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः । मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥ 26॥ गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः । अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥ 27॥ इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् । वैराटः पुरुषस्तत्र कृताञ्जलिपुटःस्थितः ॥ 28॥ भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः । वरं वरय दास्यामि शङ्कां मा कुरु विश्वप ॥ 29॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत । यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥ 30॥ यं यं चिन्तयते कामं तं तं दास्यामि वाञ्छितम् । भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥ 31॥ इति वैराटदेवेन कृता गणनाथस्तुतिः समाप्ता । 1\.10 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}