% Text title : Ganesha Ashtaka % File name : gaNeshAShTakam.itx % Category : aShTaka, ganesha % Location : doc\_ganesha % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 91 | 1.91 44-51|| phalashrutiH added from Malayalam Sthothra Rathnaakaram % Latest update : August 6, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganeshashtakam ..}## \itxtitle{.. gaNeshAShTakam ..}##\endtitles ## yato.anantashakteranantAshcha jIvA yato nirguNAdaprameyA guNAste | yato bhAti sarvaM tridhA bhedabhinnaM sadA taM gaNeshaM namAmo bhajAmaH || 1|| yatashchAvirAsIjjagatsarvameta\- ttathAbjAsano vishvago vishvagoptA | tathendrAdayo devasa~NghA manuShyAH sadA taM gaNeshaM namAmo bhajAmaH || 2|| yato vahnibhAnU bhavo bhUrjalaM cha yataH sAgarAshchandramA vyoma vAyuH | yataH sthAvarA ja~NgamA vR^ikShasa~NghA\- ssadA taM gaNeshaM namAmo bhajAmaH || 3|| yato dAnavA kinnarA yakShasa~NghA yatashchAraNA vAraNA shvApadAshcha | yataH pakShikITA yato vIrudhashcha sadA taM gaNeshaM namAmo bhajAmaH || 4|| yato buddhiraj~nAnanAsho mumukShoH yataH sampado bhaktasantoShikAH syuH | yato vighnanAsho yataH kAryasiddhiH sadA taM gaNeshaM namAmo bhajAmaH || 5|| yataH putrasampadyato vA~nChitArtho yato.abhaktavighnAstathAnekarUpAH | yataH shokamohau yataH kAma eva sadA taM gaNeshaM namAmo bhajAmaH || 6|| yato.anantashaktiH sa sheSho babhUva dharAdhAraNe.anekarUpe cha shaktaH | yato.anekadhA svargalokA hi nAnA sadA taM gaNeshaM namAmo bhajAmaH || 7|| yato vedavAcho vikuNThA manobhiH sadA neti netIti yattA gR^iNanti | parabrahmarUpaM chidAnandabhUtaM sadA taM gaNeshaM namAmo bhajAmaH || 8|| iti shrIgaNeshapurANe upAsanAkhaNDe ekanavatitamo.adhyAye gaNeshAShTakaM sampUrNam || (phalashrutiH | punarUche gaNAdhIshaH stotrametatpaThennaraH | trisandhyaM tridinaM tasya sarvakAryaM bhaviShyati || 9|| yo japedaShTadivasaM shlokAShTakamidaM shubham | aShTavAraM chaturthyAM tu so.aShTasiddhIravApnuyAt || 10|| yaH paThenmAsamAtraM tu dashavAraM dine dine | sa mochayedbandhagataM rAjavadhyaM na saMshayaH || 11|| vidyAkAmo labhedvidyAM putrArthI putramApnuyAt | vA~nChitAn labhate sarvAnekaviMshativArataH || 12|| yo japetparayA bhaktyA gajAnanapado naraH | evamuktvA tato devashchAntardhAnaM gataH prabhuH || 13||) \- || shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 91 | 1.91 44-51|| ## - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH . adhyAya 91 . 1.91 44-51.. Phalashruti was entered from the Malayalam book Sthothra Rathnaakaram, edited by N. Bappuravu, 2010, BSR Shivdutta Devi book stall, Kodumgallur, Kerala Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}