% Text title : Ganesha Ashtaka 1 % File name : gaNeshAShTakam.itx % Category : aShTaka, ganesha % Location : doc\_ganesha % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran, Preeti Bhandare, Yash Khasbage % Description-comments : श्रीगणेशपुराणं उपासना (पूर्व)खण्डः । अध्याय 91 | 1.91 44-51|| फलश्रुतिः अध्याय 92 | 1.92 8-12॥ % Latest update : July 15, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganeshashtakam ..}## \itxtitle{.. gaNeshAShTakam ..}##\endtitles ## यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ 1॥ यतश्चाविरासीज्जगत्सर्वमेत\- त्तथाब्जासनो विश्वगो विश्वगोप्ता । तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ 2॥ यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः । यतः स्थावरा जङ्गमा वृक्षसङ्घा\- स्तदा तं गणेशं नमामो भजामः ॥ 3॥ यतो दानवा किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च । यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥ 4॥ यतो बुद्धिरज्ञाननाशो मुमुक्षोः यतः सम्पदो भक्तसन्तोषिकाः स्युः । यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥ 5॥ यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः । यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥ 6॥ यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः । यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ 7॥ यतो वेदवाचोऽतिकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति । परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥ 8॥ इति श्रीगणेशपुराणे उपासनाखण्डे एकनवतितमोऽध्याये गणेशाष्टकं सम्पूर्णम् ॥ \- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्डः । अध्याय 91 | 1.91 44-51|| ## - .. श्रीगणेशपुराणं उपासना (पूर्व)खण्डः . अध्याय 91 . 1.91 44-51.. ## (फलश्रुतिः । श्रीगणेश उवाच । पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः । त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ॥ 9॥ यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् । अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ 10॥ यः पठेन्मासमात्रं तु दशवारं दिने दिने । स मोचयेद्बन्धगतं राजवध्यं न संशयः ॥ 11॥ विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् । वाञ्छितान् लभते सर्वमेकविंशतिवारतः ॥ 12॥ यो जपेत्परया भक्त्या गजाननपऊ नरः । एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः ॥ 13॥) \- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्डः । अध्याय 92 | 1.92 8-12॥ ## - .. श्रीगणेशपुराणं उपासना (पूर्व)खण्डः . अध्याय 92 . 1.92 8-12.. Proofread by PSA Easwaran, Preeti Bhandare, Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}