% Text title : Ganesha Ashtottarashatanama Stotram 2 % File name : gaNeshAShTottarashatanAmastotram2.itx % Category : ganesha, aShTottarashatanAma, shivarahasya % Location : doc\_ganesha % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | 50-82॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganesha Ashtottarashatanama Stotram ..}## \itxtitle{.. gaNeshAShTottarashatanAmastotram ..}##\endtitles ## \- शिवपार्वतीसंवादे \- श्रीशिव उवाच \- काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः । तच्छान्त्यर्थं दुण्ढिराजः पूजनीयः प्रयत्नतः ॥ 50॥ अष्टोत्तरशतं दिव्यैर्गणेशस्यैव नामभिः । कर्तव्यमतियत्नेन नवदूर्वाङ्कुरार्पणम् ॥ 51॥ हिरण्मयतनुं शुद्धं सर्वार्तिहरमव्ययम् । वरदं गणपं ध्यात्वा पूजा कार्या प्रयत्नतः ॥ 52॥ ऋषिर्विघ्नेश इत्यादिनाम्नां सर्वेश्वरः शिवः । देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम् ॥ 53॥ सर्वप्रत्यूहशमनं फलं शक्तिः सुधात्मिका । कीलकं गणनाथस्य पूजा कार्येति कामदा ॥ 54॥ अथ नामावलिः । OM विघ्नेशो विश्ववरदो विश्वचक्षुर्जगत्पतिः । (विश्ववदनो) हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः ॥ 55॥ सर्वज्ञः सर्वगः शान्तो गजास्यो विगतज्वरः । विश्वमूर्तिरमेयात्मा विश्वाधारः सनातनः ॥ 56॥ सामगानप्रियो मन्त्री सत्त्वाधारः सुराधिपः । समस्तसाक्षी निर्द्वन्द्वो निर्लिप्तोऽमोघविक्रमः ॥ 57॥ नियतो निर्मलः पुण्यकामदः कान्तिदः कविः ॥ 58॥ कामरूपी कामवेषो कमलाक्षः कलाधरः । सुमुखः सर्वदः शुद्धो मूषिकाधिपवाहनः ॥ 59॥ (सुमुखः सर्वदः) दीर्घतुण्डघनुः श्रीमाननन्तो मोहवर्जितः । वक्रतुण्डः शूर्पकर्णो परमं पावनेश्वरः ॥ 60॥ (पवनः पावनो वरः) योगीशो योगवन्द्याङ्घ्रिरुमाजनुरयापहः । एकदन्तो महाग्रीवः शरण्यः सिद्धसेवितः ॥ 61॥ सिद्धिदः करुणासिन्धुः भगवान् भव्यविग्रहः । विकटः कपिलो ढुण्ढिरुग्रो भीमोदरः शुभः ॥ 62॥ (भीमोदरः) गणाध्यक्षो गणाराध्यो गणेशो गणनायकः । ज्योतिःस्वरूपो भूतात्मा धूमकेतुरनाकुलः ॥ 63॥ कुमारगुरुरानन्दो हेरम्बो वेदसंस्तुतः । नागोपवीती दुर्धर्षो बालदूर्वाङ्कुरप्रियः ॥ 64॥ भालचन्द्रो विश्वधामा शिवपुत्रो विनायकः । लीलावलम्बितवपुः पूर्णः परमसुन्दरः ॥ 65॥ विघ्नान्धकारमार्ताण्डो विघ्नारण्यदवानलः । सिन्धूरवदनो नित्यो प्रभुः प्रथमपूजितः ॥ 66॥ (विष्णुः प्रमथपूजितः) शरण्यदिव्यपादाब्जो भक्तमन्दारभूरुहः । रत्नसिह्मासनासीनो मणिकुण्डलमण्डितः ॥ 67॥ भक्तकल्याणदोऽमेयः कल्याणगुणसंश्रयः । एतानि दिव्यनामानि गणेशस्य महात्मनः ॥ 68॥ पठनीयानि यत्नेन सर्वथा सर्वदेहिभिः । (सर्वदा) नाम्नामेकैकमेतेषां सर्वसिद्धिप्रदायकम् ॥ 69॥ अथ उपदेशः सर्वविघ्नेश नाम्नां तु फलं वक्तुं न शक्यते । एकैकमेव तन्नाम दिव्यं जप्त्वा मुनीश्वराः ॥ 70॥ प्रत्यूहमात्ररहितास्तिष्ठन्ति शिवपूजकाः । दूर्वायुग्मानि सङ्गृह्य नूतनान्यतियत्नतः ॥ 71॥ पूजनीयो गणाध्यक्षो नाम्नामेकैकसङ्ख्यया । नभस्यशुक्लपक्षस्य चतुर्थ्यां विधिपूर्वकम् ॥ 72॥ वक्रतुण्डेशकुण्डे तु स्नानं कृत्वा प्रयत्नतः । वक्रतुण्डेशमाराध्य सर्वाभीष्टप्रदायकम् ॥ 73॥ ध्यायेदघहरं शुद्धकाञ्चनाभमनामयम् । ततः पूजां यथाशास्त्रं कृत्वा दूर्वाङ्कुरैर्नवः ॥ 74॥ पूजा कार्या विशेषेण नामोच्चारणपूर्वकम् । ततश्च मोदकैदिव्यैः सुगन्धिघृतपाचितैः ॥ 75॥ नैवेद्यं कल्पयेद्दिव्यंः गणेशाय शुभावहम् । अन्यैश्च परमान्नाद्यैर्भक्ष्यैर्भोज्यैर्मनोहरैः ॥ 76॥ तोषणीयः प्रयत्नेन वक्रतुण्डविनायकः । प्रदक्षिणनमस्कारैर्दिव्यैस्तन्नामसङ्ख्यया ॥ 77॥ कर्तव्या नियतं शुद्धैर्मौनव्रतपरायणः । ततः सन्तर्प्य विधिच्छैवान्ब्राह्मणसम्भावान् ॥ 78॥ (ब्राह्मणसत्तमान्) पुनरभ्यर्च्य विघ्नेशमिमं मन्त्रमुदीरयेत् ॥ 79॥ अथ मन्त्रः वक्रतुण्ड सुराराध्य सूर्यकोटिसमप्रभ । निर्विघ्नेनैव सततं काशीवासं प्रयच्छ मे ॥ 80॥ इति सम्प्रार्थ्य विधिवत्पूजां कृत्वा पुनर्मुदा । नमस्कृत्वा प्रसाद्यैनं गच्छेड्ढुण्ढिविनायकम् ॥ 81॥ ढुण्ढिराजार्चनं सम्यक्कर्तव्यं विधिपूर्वकम् । तत्रैवार्चाविशेषेण पूजां कृत्वा ततः परम् ॥ 82॥ ॥ इति शिवरहस्यान्तर्गते गणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | 50\-82॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 12 . 50-82.. Notes: Śiva ##shiva## tells Pārvatī ##pArvatI## that to have obstacle-free access to Kaśī ##kAshI##, one must worship Dhuṇḍhirāja ##DhuNDhirAja## in the prescribed manner especially on Śukla Caturthī ##shukla chaturthI##; and enlists Aṣṭottaraśatanāmāni ##aShTottarashatanAmAni## of Gaṇeśa of ##gaNesha## for the purpose.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}