% Text title : gaNeshakIlakastotram % File name : gaNeshakIlakastotram.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : Manoj Sethuraman manoj.sethuraman at gmail.com % Proofread by : Manoj Sethuraman manoj.sethuraman at gmail.com % Source : MudgalapurANa 45th (last) Chapter of the 5th Khanda of Mudgalaurana % Latest update : March 10, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganeshakilaka Stotram ..}## \itxtitle{.. shrIgaNeshakIlakastotram ..}##\endtitles ## दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ 1॥ मुद्गल उवाच । कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः । आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ 2॥ तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः । भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ 3॥ समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् । सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥ 4॥ अस्य श्रीगणेशकीलकस्य शिव ऋषिः । अनुष्टुप्छन्दः । श्रीगणपतिर्देवता । OM गं योगाय स्वाहा । OM गं बीजम् । विद्याविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः । छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् । एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ 5॥ ततो ध्यायेद्गणेशानं ज्योतिरूपधरं परम् । मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ 6॥ शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते । विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ 7॥ एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक् । पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ 8॥ एकविंशतिवारं तु जपं कुर्यात्प्रजापते । ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत् ॥ 9॥ रूपं बलं श्रियं देहि यशो वीर्यं गजानन । मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ 10॥ यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः । तदा त्वं तान्निहत्य स्म करोषि वीर्यसंयुतान् ॥ 11॥ तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः । शापैश्च तान्सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ 12॥ शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो । ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ 13॥ चराचरं जगत्सर्वं सत्ताहीनं यदा भवेत् । त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ 14॥ तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप । स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ 15॥ ब्रह्माणि योगहीनानि जातानि स्मरणेन ते । यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ 16॥ इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो । सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ 17॥ तथा मन्त्रा गणेशान वीर्यहीना बभूविरे । स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान्कुरुष्व ते ॥ 18॥ सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो । मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ 19॥ उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः । सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ 20॥ गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने । स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ 21॥ गणेशकीलकमिदं कथितं ते प्रजापते । शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ 22॥ यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् । स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ 23॥ एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा । स सर्वफलहीनश्च जायते नात्र संशयः ॥ 24॥ सर्वसिद्धिकरं प्रोक्तं कीलकं परमाद्भुतम् । पुरानेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ 25॥ विष्णुर्ब्रह्मादयो देवा मुनयो योगिनः परे । अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ 26॥ ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः । गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ 27॥ सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु । गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ 28॥ दक्ष उवाच । ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् । ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम् ॥ 29॥ पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते । अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ 30॥ मुद्गलवाच । विमानस्थः स्वयं राजा कृपया तान् ददर्श ह । गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ 31॥ स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे । योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ 32॥ एतत्ते कथितं सर्वमैलस्य चरितं शुभम् । यः शृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम् ॥ 33॥ इति श्रीमुद्गलमहापुराणे पङ्चमे खण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्याये श्रीगणेशकीलकस्तोत्रं सम्पूर्णम् । ## Encoded by Manoj Sethuraman manoj.sethuraman at gmail.com Proofread by Manoj Sethuraman, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}