% Text title : Mudgalakritam Ganesha Kavacham % File name : gaNeshakavachaMmudgalakRRitam.itx % Category : ganesha, gaNeshapurANa, kavacha % Location : doc\_ganesha % Proofread by : Preeti Bhandare % Description/comments : श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 85 | 2.85 18-42|| % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mudgalakritam Ganesha Kavacham ..}## \itxtitle{.. mudgalakR^itaM gaNeshakavacham ..}##\endtitles ## मुनिरुवाच । ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायान्तु मयूरवाहनमिमं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ 18॥ विनायकः शिखां पातु परमात्मा परात्परः । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ 19॥ ललाटं काश्यपः पातु भ्रूयुगन्तु महोदरः । नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ ॥ 20॥ जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः । वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥ 21॥ श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः । गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ 22॥ स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः । हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥ 23॥ धराधरः पातु पार्श्वे पृष्ठं विघ्नहरः शुभः । लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ 24॥ गणक्रीडो जानुजङ्घे ऊरुमङ्गलमूर्तिमान् । एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ 25॥ क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः । अङ्गुलीश्च नखान् पातु पद्महस्तोऽरिनाशनः ॥ 26॥ सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत् स्थानं धूम्रकेतुः सदाऽवतु ॥ 27॥ आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ 28॥ दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ताऽव्याद् वायव्यां गजकर्णकः ॥ 29॥ कौबेर्य्यां निधिपः पायादीशान्यामीशनन्दनः । दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ 30॥ राक्षसासुरवेतालग्रहभूतपिशाचतः । पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ॥ 31॥ ज्ञानं धर्मञ्च लक्ष्मीञ्च लज्जां कीर्तिं दयां कुलम् । वपुर्धनं चधान्यं चगृहान् दारान् सुतान् सखीन् ॥ 32॥ सर्वायुधधरः पौत्रान् मयूरेशोऽवतात् सदा । कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ॥ 33॥ भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः । न भयं जायते तस्य यक्षरक्षः पिशाचतः ॥ 34॥ त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद् यस्तु निर्विघ्नेन फलं लभेत् ॥ 35॥ युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद् ध्रुवम् । मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥ 36॥ सप्तवारं पठेद् यस्तु दिनानामेकविंशतिम् । तत् तत् फलमवाप्नोति साधको नात्र संशयः ॥ 37॥ एकविंशतिवारञ्च पठेत् तावद् दिनानि यः । कारागृहगतं सद्यो राज्ञा वध्यं चमोचयेत् ॥ 38॥ राजदर्शनवेलायां पठेदेतत् त्रिवारतः । स राजानं वशं नीत्वा प्रकृतिं चसभां जयेत् ॥ 39॥ इदं गणेशकवचं मुद्गलेन समीरितम् । कश्यपाय च तेनाऽथ माण्डव्याय महर्षये ॥ 40॥ मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ सर्वरक्षाकरं सर्वमनःकामप्रपूरकम् ॥ 41॥ अनेनास्य कृता रक्षा न बाधाऽस्य भवेत् क्वचित् । राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ 42॥ इति श्रीगणेशपुराणान्तर्गतं मुद्गलकृतं गणेशकवचं सम्पूर्णम् । \- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 85 | 2\.85 18\-42|| ## - .. श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः . अध्यायः 85 . 2.85 18-42.. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}