% Text title : Shri Ganeshakundatirtha Stotram % File name : gaNeshakuNDatIrthastotram.itx % Category : ganesha, mudgalapurANa, stotra, tIrthakShetra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं षष्टः खण्डः । अध्यायः 24 | 6.24 2-19॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganeshakundatirtha Stotram ..}## \itxtitle{.. shrIgaNeshakuNDatIrthastotram ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमामि तीर्थं गणनायकस्य गणेशकुण्डं गणनातिगं च । अनन्ततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥ 2॥ अभेदभेदादिविहीनरूपं चतुष्पदं पञ्चममाद्यभूतम् । गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥ 3॥ भवत्प्रसूतं च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् । अहं विशुद्धोऽपि च दर्शनेनाऽभवं कृतब्रह्मकमण्डलुस्थम् ॥ 4॥ तदेव त्रैगुण्यमयं बभूव भागीरथीस्थं रविजामयं च । सरस्वतीस्थं च ततः प्रसूताः सरित्समूहा भुवनेषु संस्थाः ॥ 5॥ स्नानेन पापं विनिहत्य सर्वा नद्यो नराणामथ पापयुक्ताः । नित्यं जले ते विनिमज्य शुद्धा आयान्ति स्वस्थानमघापहारि ॥ 6॥ प्रयागतीर्थे मरणेन जन्तुर्मनीषितं तीर्थवरे लभेद्वै । तवावलोकेन गणेशकुण्ड तदेव सद्यो लभते सकृच्चेत् ॥ 7॥ वाचः परं ते जलबिन्दुजेऽहं स्पर्शे भवं किं प्रवदामि पुण्यम् । साक्षाद्गणेशाङ्कुशघातजं तन्नमामि कुण्डं गणनायकस्य ॥ 8॥ धन्योऽहमेवं तव दर्शनेन स्पर्शेन तोयस्य निमज्जनेन । तोये तथा ते च महानुभावं ब्रह्मैव तुष्टं च नमो नमस्ते ॥ 9॥ त्वदीयतीरे मरणं वरिष्ठं सुमङ्गलं ब्रह्ममयप्रदं तत् । विना श्रमेणैव नरा लभन्ते शुकादिकानां पदमत्र चित्रम् ॥ 10॥ त्वत्तोयजस्पृष्टिरहो ममास्तु स्नानं तु पानं च सदावलोकः । किं वर्णयाम्येव गणेशकुण्ड स्वल्पज्ञभावात्तु नमो नमस्ते ॥ 11॥ (फलश्रुतिः) भृशुण्ड्युवाच । स्तोत्रं गणेशकुण्डस्य यः पठिष्यति मानवः । भुक्तिं मुक्तिं लभेत् सोऽपि श्रद्धया ब्रह्मभूयकम् ॥ 12॥ इदं ब्रह्मकृतं स्तोत्रं सर्वसिद्धिप्रदायकम् । यत्र कुत्र स्थितायापि भक्त्या भवति पाठतः ॥ 13॥ ब्रह्मा ततो गणेशानं जगाम हर्षसंयुतः । पूज्य स्तुत्वा महेशानाः प्रदक्षिणपरोऽभवत् ॥ 14॥ पादस्पर्शेन तस्यापि कमण्डलुजलैर्युतः । न्युब्जतामगमत्तत्र नदी तस्मादजायत ॥ 15॥ ततः प्रणम्य विघ्नेशं योगमायासमन्वितः । सरितं तां चकर्षाऽसौ पुनर्ब्रह्मा कमण्डलौ ॥ 16॥ जगाद गणराजश्च ततस्तं हर्षसंयुतः । मा गृह्णीष्व विधातस्त्वं सर्वतीर्थमयीं नदीम् ॥ 17॥ मम सेवार्थमत्यन्तलालसा नित्यमाभजेत् । मदिच्छया नदी जाता मत्क्षेत्रे सर्वपावनी ॥ 18॥ ततस्तं प्रणतो भूत्वा ब्रह्मा शोकसमन्वितः । जगाद तीर्थहीनोऽहं भविष्यमि गजानन ॥ 19॥ इति श्रीगणेशकुण्डतीर्थस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः 24 | 6\.24 2\-19|| ## - .. मुद्गलपुराणं षष्टः खण्डः . अध्यायः 24 . 6.24 2-19.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}