% Text title : Shri Ganeshamahatmyam Devarshayakritam % File name : gaNeshamAhAtmyaMdevarShayakRRitaM.itx % Category : ganesha, mudgalapurANa % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 27 | 8.27 16-33|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganeshamahatmyam Devarshayakritam ..}## \itxtitle{.. श्रीगणेशमाहात्म्यं देवर्षयकृतं ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमो नमस्ते परमात्मने वै सदा गणानां पतये गणात्मने । अनन्तमायामयखेलकारिणे परेश ब्रह्मेश नमो नमस्ते ॥ 16॥ नमस्तुभ्यं महाविघ्ननाशनाय महात्मने । विघ्नेशाय सुभक्तानां पालकाय नमो नमः ॥ 17॥ हेरम्बाय महादीनपालकाय च ढुण्ढये । लम्बोदराय देवाय देवदेवेश ते नमः ॥ 18॥ अनाथानां प्रणाथाय नाथहीनाय ते नमः । नाथानां नाथरूपाय वक्रतुण्डाय वै नमः ॥ 19॥ परात्परतमायैव योगशान्तिप्रदाय ते । योगानां पतये तुभ्यं नमो योगाय ते नमः ॥ 20॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः ॥ 21॥ अनन्तमायया देव चारिणे ते नमो नमः । मायाहीनाय मायायै मायिनां मोहकारिणे ॥ 22॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । सिद्धिबुद्धिपते तुभ्यं स्वानन्दस्थाय ते नमः ॥ 23॥ किं स्तुमस्त्वां गणाध्यक्ष शान्तिरूपं परात्परम् । वेदादयः समर्था न योगिनः शास्त्रसंयुताः ॥ 24॥ एवमुक्त्वा प्रणेमुस्तं देवर्षयो महामुने । स्वस्वस्थानं ययुः सर्वे हर्षयुक्तेन चेतसा ॥ 25॥ वर्णाश्रमयुता लोका बभूवुर्विगतज्वराः । सर्वे देवर्षयस्तत्र भागयुक्ता बभूविरे ॥ 26॥ एवं वैशाखमासस्य व्रतेन देवनायकः । हत्वा वृत्रासुरं विप्र देवैः सुखयुतोऽभवत् ॥ 27॥ अन्यच्च शृणु माहात्म्यं वैशाखव्रतसम्भवम् । सर्वपापहरं दुःखनाशनं श्रवणान्नृणाम् ॥ 28॥ गार्ग्यः कोऽपि द्विजो नाम्ना शिवदत्तो बभूव ह । स गणेशपरो नित्यमभजद्गणनायकम् ॥ 29॥ स्वधर्मसंयुतो नित्यं भार्यापुत्रसमन्वितः । अग्निहोत्रपरो भूत्वाऽतिष्ठत् स्वतेजसा युतः ॥ 30॥ तत्रागतं स योगीन्द्रं गर्गं सर्वार्थकोविदम् । तं प्रणम्य महाभागं शिवदत्तः पुपूज ह ॥ 31॥ नित्यं सेवापरं दृष्ट्वा सुतं विनयसंयुतम् । मुक्तिमिच्छन्तमत्यन्तं गर्गः संहर्षितोऽभवत् ॥ 32॥ उवाच शिवदत्तं स पुत्र वाञ्छसि किं वद । तत्करिष्यामि ते शीलसन्तुष्टोऽहं न संशयः ॥ 33॥ इति देवर्षयकृतं श्रीगणेशमाहात्म्यं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 27 | 8\.27 16\-33|| ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 27 . 8.27 16-33.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}