% Text title : Shri Ganeshapujavidhi % File name : gaNeshapUjAvidhi.itx % Category : ganesha, gaNeshapurANa, pUjA % Location : doc\_ganesha % Proofread by : Preeti Bhandare % Description/comments : श्रीगणेशपुराणं उपासना (पूर्व)खण्डः । अध्याय 69 | 1.69 15-62|| % Latest update : May 3, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganeshapujavidhi ..}## \itxtitle{.. shrIgaNeshapUjAvidhi ..}##\endtitles ## ब्रह्मोवाच । शृणु राजन् ! प्रवक्ष्यामि सर्वसिद्धिप्रदं व्रतम् ॥ 6॥ यस्यानुष्ठानमात्रेण चिन्तितं प्राप्नुयान्नरः । ओषधीभिः शुक्लतिलैर्दिवा स्नायात् प्रसन्नधीः ॥ 7॥ सङ्कल्पं कारयेत् सम्यग् ध्यात्वा देवं गजाननम् । गणेश पूजयेद् भक्त्या मन्त्रैरागमसम्भवैः ॥ 8॥ कृष्णपक्षे चतुर्थ्याञ्च निशि चन्द्रोदयेऽपि च । नृप उवाच । कथं सम्पूजयेद् ब्रह्मन् ! देवदेवं गजाननम् ॥ 9॥ विस्तरेण मम ब्रूहि प्रणयात् परिपृच्छते । ब्रह्मोवाच । नित्यकर्म समाप्याऽथ निशायामुदये विधोः ॥ 10॥ शुचौ देशे गोमयेन लिप्ते मण्डपिकान्विते । तत्र पीठं गणेशस्य पूजयेत् कुङ्कुमाक्षतैः ॥ 11॥ स्थापयेत् कलशं तत्र पञ्चरत्नसमन्वितम् । तस्योपरि न्यसेत्पात्रं सौवर्णकलशान्वितम् ॥ 12॥ तदभावे तु रौप्यं वा ताम्रं वैणवमेव च । तस्योपरि न्यसेद् वस्त्रं क्षौमं वा शक्तिसंयुतः ॥ 13॥ तस्योपरि लिखेद्यन्त्रमागमोक्तविधानतः । तत्र मूर्तिं गणेशस्य सौवर्णी लक्षणान्विताम् ॥ 14॥ ध्यानम् \- एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । लम्बोदरं विशालाक्षं ज्वलत्पावकलोचनम् ॥ 15॥ आखुपृष्ठसमारूढञ्चामरैर्वीजितं गणैः । शेषयज्ञोपवीतञ्च चिन्तयेत् तं गजाननम् ॥ 16॥ आवाहनम् \- आगच्छ देवदेवेश ! सङ्कटान्मां निवारय । यावद् व्रतं समाप्येत तावत् त्वं सन्निधौ भव ॥ 17॥ (पुरुषसूक्ते अथवा OM सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥) आसनम् \- गणाधीश ! नमस्तेऽस्तु सर्वसिद्धिप्रदायक !| आसनं गृह्यतां देव सङ्कटान्मां निवारय ॥ 18॥ (अथवा पुरुष एवेदगुं सर्वं यद्भूतं यच्छ भव्यम् । उतामृतत्वस्येशानः यदन्नेनातिरोहति ॥) पाद्यम् \- उमापुत्र ! नमस्तेऽस्तु नमस्ते मोदकप्रिय ! | पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥ 19॥ (अथवा एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥) अर्घ्यम् \- लम्बोदर ! नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् । अर्घ्यं गृहाण देवेश ! सङ्कटं मे निवारय ॥ 20॥ (अथवा त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः । ततो विश्वङ्व्यक्रामत् साशनानशने अभि ॥) आचमनीयम् \- गङ्गादि सर्वतीर्थेभ्यः आहृतं तोयमुत्तमम् । गृहाणाऽऽचमनीयार्थं सङ्कटं मे निवारय ॥ 21॥ (अथवा तस्माद्विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमि मथो पुरः ॥) पञ्चामृतम् \- पयो दधि घृतञ्चैव शर्करामधुसंयुतम् । पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥ 22॥ (अथवा पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥) स्नानम् \- नर्मदा चन्द्रभागा च गङ्गासङ्गमजैर्जलैः । स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥ 23॥ (अथवा यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मश्शरद्धविः ॥) वस्त्रयुग्मम् \- इभवक्त्र ! नमस्तुभ्यं गृहाण परमेश्वर ! | वस्त्रयुग्मं गणाध्यक्ष ! सङ्कटं मे निवारय ॥ 24॥ (अथवा तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥) यज्ञोपवीतम् \- विनायक ! नमस्तुभ्यं नमः परशुधारिणे ! | उपवीत गृहाणेदं सङ्कटां मे निवारय ॥ 25॥ (अथवा तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । पशूगुँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये ॥) चन्दनम् \- ईशपुत्र ! नमस्तुभ्यं नमो मूषकवाहन ! | चन्दनं गृह्यतां देव सङ्कटं मे निवारय ॥ 26॥ (अथवा तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत ॥) अक्षताः \- घृतकुङ्कुमसंयुक्तास्तन्दुलाः सुमनोहराः । अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥ 27॥ (अथवा अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥) पुष्पम् \- चम्पकं मल्लिका दूर्वाः पुष्पजातिरनेकशः । गृहाण त्वं गणाध्यक्ष ! सङ्कटं मे निवारय ॥ 28॥ (अथवा तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥) धूपम् \- लम्बोदर ! महाकाय ! धूम्रकेतो ! सुवासितम् । धूपं गृहाण देवेश ! सङ्कटं मे निवारय ॥ 29॥ (अथवा यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू कावूरु पादावुच्येते ॥) दीपम् \- विघ्नान्धकारसंहारकारक ! त्रिदशाधिप ! | दीपं गृहाण देवेश ! सङ्कटं मे निवारय ॥ 30॥ (अथवा ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥) नैवेद्यम् \- मोदकापूपलड्डूकपायसं शर्करान्वितम् । पक्वान्नं सघृतं देव ! नैवेद्यं प्रतिगृह्यताम् ॥ 31॥ (अथवा चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥) फलम् \- नारिकेल फलं द्राक्षां रसालं दाडिमं शुभम् । फलं गृहाण देवेश ! सङ्कटं मे निवारय ॥ 32॥ (अथवा नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् ॥) ताम्बूलम् \- क्रमुकैला लवङ्गादि नागवल्लीदलानि च । ताम्बूलं गृह्यतां देव ! सङ्कटं मे विनाशय ॥ 33॥ (अथवा पूगिफलं सताम्बूलं नागवल्लि दलैर्युतम् । ताम्बूलं गृह्यतां देव येल लवङ्ग संयुक्तम् ॥) दक्षिणा \- सर्वप्रीतिकरं देव ! हिरण्यं सर्वसिद्धिदम् । दक्षिणार्थं गृहाणेदं सङ्कटं मे विनाशय ॥ 34॥ (अथवा सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ वा हिरण्य गर्भ गर्भस्थ हेमबीज विभावसोः । अनंत पुण्य फलदा अथः शांतिं प्रयश्च मे ॥) एकविंशतिदूर्वाङ्कुरुमर्पण् । ततो दूर्वाङ्कुरान् गृह्य विंशत्येकञ्च भक्तितः । एभिर्नामपदेर्देवमर्चयेत् सुसमाहितः ॥ 35॥ दूर्वापणमन्त्रा \- गणाधिपतये नमः । 1| उमापुत्राय नमः । 2| अघनाशनाय नमः । 3| एकदन्ताय नमः । 4| इभवक्त्राय नमः । 5| मूषकवाहनाय नमः । 6| विनायकाय नमः । 7| ईशपुत्राय नमः । 8| सर्वसिद्धिप्रदाय नमः । 9| लम्बोदराय नमः । 10| वक्रतुण्डाय नमः । 11| मोदकप्रियाय नमः । 12| विघ्नविध्वंसकर्त्रे नमः । 13| विश्ववन्द्याय नमः । 14| अमरेशाय नमः । 15| गजकर्णाय नमः । 16| नागयज्ञोपवीतिने नमः । 17| भालचन्द्राय नमः । 18| परशुधारिणे नमः । 19| विघ्नाधिपाय नमः । 20| विद्याप्रदाय नमः । 21| नीराजनम् \- कर्पूरानलसंयुक्तं शेषाघौघविनाशनम् । नीराजनं गृहाणेश ! सङ्कटान्मां विमोचय ॥ 36॥ (अथवा OM आ रात्रि पार्थिवँ रजः पितुरप्रायि धामभिः । दिवः सदाँसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः |) पुष्पाञ्जलि \- चम्पकाशोकबकुलपारिजातभवैः शुभैः । पुष्पाञ्जलिं गृहाणेमां सङ्कटान्मां विमोचय ॥ 37॥ (अथवा यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥) स्तुतिः \- त्वमेव विश्वं सृजसीभवक्त्र ! त्वमेव विश्वं परिपासि देव ! | त्वमेव विश्वं हरसेऽखिलेश ! त्वमेव विश्वात्मक ! आविभासि ॥ 38॥ नमस्कारा \- नमामि देवं गणनाथमीशं विघ्नेश्वरं विघ्नविनाशदक्षम् । भक्तार्तिहं भक्तिविमोक्षदक्षं, विद्याप्रदं वेदनिधानमाद्यम् ॥ 39॥ प्रदक्षिणा \- एवं स्तुवीत विधिवत प्रणमेत पुनः पुनः । प्रदक्षिणां प्रकुर्वीत यथा शक्त्यैकविंशतिम् ॥ 40॥ प्रार्थना \- ये त्वामसम्पूज्य गणेश ! नूनं वाञ्छन्ति मूढा विहितार्थसिद्धिम् । त एव नष्टा नियतं हि लोके ज्ञातो मया ते सकलः प्रभावः ॥ 41॥ वायनं \- आचार्यस्त्वं द्विजाध्यक्ष ! सर्वसिद्धिप्रदायक ! | वायनं गृह्यतां ब्रह्मन् ! सङ्कटान्मां निवारय ॥ 42॥ विशेषार्घ्यं \- फलपुष्पाक्षतैर्युक्तं जलं ते दक्षिणान्वितम् । विशेषार्घ्यं मया दत्तं सङ्कटान्मां निवारय ॥ 43॥ ॥ इति षोडशोपचारार्चनम् ॥ गणेशमन्त्रार्चनम् \- OM नमो हेरम्ब मदमोदित मम सङ्कटं निवारय स्वाहा । इन्द्रादि लोकपालाँश्च समन्तात् पूजयेत् सुधीः ॥ 44॥ पक्वमुद्गतिलैर्युक्तान् मोदकान् घृतपाचितान् । भक्ष्यान्यन्यानि ताम्बूलं यथाशक्ति प्रकल्पयेत् ॥ 45॥ ततो दूर्वाङ्कुरान्गृह्य विंशत्येकञ्च भक्तितः । एभिर्नामपदैर्देवमर्चयेत् सुसमाहितः ॥ 46॥ गणाधिप ! नमस्तुभ्यमुमापुत्राभयप्रद ! | एकदन्तेभवक्त्रेति तथा मूषकवाहन ! ॥ 47॥ विनायकेशपुत्रेति सर्वसिद्धिप्रदायक ! | लम्बोदर ! नमस्तुभ्यं वक्रतुण्डाघनाशन ! ॥ 48॥ विघ्नविध्वंसकर्तेति विश्ववन्द्यामरेश्वर ! | गजवक्र ! नमस्तुभ्यं नागयज्ञोपवीतिने ! ॥ 49॥ भालचन्द्र ! नमस्तुभ्यं नमः परशुधारिणे । विघ्नाधिप ! नमस्तुभ्यं सर्वविद्याप्रदायक ॥ 50॥ एवं सम्पूजयेद्देवं दूर्वाभिश्च पृथक् पृथक् । यदुद्दिश्य कृतं सम्यग् यथाशक्ति प्रपूजनम् ॥ 51॥ तेन तुष्टो भवाशु त्वं हृत्स्थान्कामान्प्रपूरय । विघ्नान्नाशय मे सर्वान् दुष्टांश्च समुपस्थितान् ॥ 52॥ त्वत्प्रसादेन सर्वाणि कार्याणीह करोम्यहम् । शत्रूणां बुद्धिनाशञ्च मित्राणामुदयं कुरु ॥ 53॥ इति विज्ञाप्य देवेशं प्रणिपत्य पुनः पुनः । ततो होमं प्रकुर्वीत शतमष्टोत्तरं व्रती ॥ 54॥ मोदकैर्वायनं कार्यं व्रतसम्पूर्तिहेतवे । लड्डूकैर्वटकाद्यैर्वा त्रिसप्तफलसंयुतम् ॥ 55॥ रक्तवस्त्रेण सञ्च्छाद्य स्वाचार्याय निवेदयेत् । गणाधिप ! नमस्तुभ्यं सर्वसङ्कल्पसिद्धिद ! ॥ 56॥ वायनस्य प्रदानेन सङ्कटान्मां निवारय । तिथ्यर्घ्यं \- कथां श्रुत्वा ततः पुण्यां दद्यादर्घ्यं समाहितः ॥ 57॥ तिथीनामुत्तमे ! देवि ! गणेशप्रियवल्लभे ! | सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ 58॥ देवार्घ्यं \- लम्बोदर ! नमस्तुभ्यं सततं मोदकप्रिय ! | सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥ 59॥ चन्द्रार्घ्यं \- चन्द्राय सप्तवारं तु मन्त्रेणानेन पार्थिव ! | क्षारोदार्णवसम्भूत ! अत्रिगोत्रसमुद्भव ! | गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥ 60॥ ततः क्षमापयेद्देवं ततो विप्रांश्च भोजयेत् । स्वयं भुञ्जीत तच्छेषं ब्राह्मणभ्यो यदर्पितम् ॥ 61॥ सप्तग्रासान् मौनयुक्तो यथाशक्त्या यथासुखम् । इत्थं कुर्यात्तु मासेषु चतुर्ष्वपि विधानतः ॥ 62॥ इति श्रीगणेशपूजाविधि सम्पूर्णा ॥ \- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय 69 | 1\.69 6\-62|| ## - .. श्रीगणेशपुराणं उपासना (पूर्व)खण्ड . अध्याय 69 . 1.69 6-62.. Note: The pUjA verses are enhanced with verses from different sources. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}