श्रीगणेशपञ्चकम्

ॐ श्रीरामजयम् । सद्गुरु श्रीत्यागराजस्वामिने नमो नमः । ॐ विनायकाय विद्महे । विघ्नघ्नाय च धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ अथ श्रीगणेशपञ्चकम् । विनायकैकदन्ताय व्यासभारतलेखिने । विद्यारम्भविनूताय विघ्नेश्वराय ते नमः ॥ १॥ गणेश्वराय गम्याय गानारम्भनुताय च । गंरूपाय गरिष्ठाय गौरीसुताय ते नमः ॥ २॥ अक्षरारम्भवन्द्याय आगाधज्ञानसिद्धये । इहलोकसुसन्नेत्रे ईशपुत्राय ते नमः ॥ ३॥ उत्तमश्लोकपूज्याय ऊर्ध्वदृष्टिप्रसादिने । एकचित्तप्रदात्रे च ऐक्यध्येयाय ते नमः ॥ ४॥ ओंकारवक्रतुण्डाय औपहारिकगीतये । पञ्चकश्लोकमालाय पुष्पार्चिताय ते नमः ॥ ५॥ मङ्गलं गणनाथाय सर्वारम्भाय मङ्गलम् । मङ्गलं जयकाराय हेरम्भाय सुमङ्गलम् ॥ ६॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीगणेशपञ्चकं गुरौ समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : gaNeshapanchakam
% File name             : gaNeshapanchakam.itx
% itxtitle              : gaNeshapanchakam (puShpA shrIvatsena virachitam)
% engtitle              : gaNeshapanchakam
% Category              : ganesha, puShpAshrIvatsan, panchaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali 2017
% Latest update         : September 30, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP