% Text title : Sheshakrita Shri Ganesha Prarthana % File name : gaNeshaprArthanAsheShakRRitA.itx % Category : ganesha, gaNeshapurANa % Location : doc\_ganesha % Proofread by : Preeti Bhandare % Description/comments : श्रीगणेशपुराणं उपासना (पूर्व)खण्डः । अध्याय 90 | 1.90 26-30|| % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sheshakrita Shri Ganesha Prarthana ..}## \itxtitle{.. sheShakR^itA shrIgaNeshaprArthanA ..}##\endtitles ## ka उवाच । ततो वव्रे वरान् शेषो नत्वा स्तुत्वाखिलेश्वरः । अनादिनिधनं देव ! वन्देऽहं गणनायकम् ॥ 27॥ सर्वव्यापिनमीशानं जगत्कारणकारणम् । सर्वस्वरूपं विश्वेशं विश्ववन्द्यं नमाम्यहम् ॥ 28॥ गजाननं गणाध्यक्षं गरुडेशस्तु तं विभुम् । गुणाधीशं गुणातीतं गणाधीशं नमाम्यहम् ॥ 29॥ विद्यानामधिपं देव ! देवदेवं सुरप्रियम् । सिद्धिबुद्धिप्रियं सर्वसिद्धिदं भुक्तिमुक्तिदम् ॥ 30॥ सर्वविघ्नहरं देवं नमामि गणनायकम् । क उवाच । एवं स्तुत्वा तु देवेशं वरदं द्विरदाननम् ॥ 31॥ वरयामास यान् कामांस्तां शृणुष्व महामने । शेष उवाच । अद्य धन्यं तपो ज्ञानं पिता माता जनुर्मम ॥ 32॥ देहो नेत्राणि भूरीणि मस्तकानि बहूनि च । त्वां स्तोतुं सम्प्रवृत्ता या धन्यास्या रसना मम ॥ 33॥ कुलं शीलं चधन्यं मे त्वङ्घ्रियुगदर्शनात् । अखण्डितं ते भजनं देहि मेऽखण्डविक्रम ॥ 34॥ दुःखं किं किं नु वक्तव्यं सर्वज्ञे त्वयि विघ्नराट् । अखर्वगर्वकरणात् स्फुटिता मस्तका मम ॥ 35॥ महारुषा महेशेनाऽऽस्फालितस्य महीतले । नारदस्य प्रसादेन दृष्टं ते चरणाम्बुजम् । इदानीं देव ! मे देहि श्रेष्ठतां भुवनत्रये ॥ 36॥ पाटवं सर्वशिरसि सामर्थ्यं धारणे भुवः । अचलं देहि मे स्थानं दर्शनं ते निरन्तरम् ॥ 37॥ सान्निध्यं शङ्करस्यापि कुलश्रेष्ठ्यं शिवे रतिम् । गणपतिरुवाच । यदि ते दशधा जातो मस्तको भुजगाधिप ॥ 38॥ तदा सहस्रवदनः सहस्रफणिमण्डितः । भविष्यसि जने ख्यातो यावच्चन्द्रार्कतारकाः ॥ 39॥ धराधरणसामर्थ्यं दृढं तव भविष्यति । पञ्चास्यपञ्चशिरसि मत्प्रसादात् स्थितिं स्थिराम् ॥ 40॥ लप्स्यसे भुजगश्रेष्ठ ! मत्सान्निध्यं निरन्तरम् । अन्यत् ते वाञ्छितं शेष ! तदशेषं भविष्यति ॥ 41॥ इति शेषकृता श्रीगणेशप्रार्थना सम्पूर्णा ॥ \- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय 90 | 1\.90 26\-30|| ## - .. श्रीगणेशपुराणं उपासना (पूर्व)खण्ड . अध्याय 90 . 1.90 26-30.. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}