% Text title : Mahaganapati Kavacham % File name : gaNeshashatakam.itx % Category : ganesha, kavacha % Location : doc\_ganesha % Proofread by : Sreenivasa Rao Bhagavatula % Description-comments : From stotrArNavaH 01-10 % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Ashtottarashatam or shatakam ..}## \itxtitle{.. श्रीगणेशाष्टोत्तरशतं अथवा श्रीगणेशशतकम् ..}##\endtitles ## \section{shrIma~NgalAshaMsanapaddhatiH} कल्याणं कलयन्तु मे गणपतेः पादारविन्दोद्गताः पुण्याः पांसुकणाः सुरेन्द्रमकुटीकोटीरकोटीतटे । (1)काश्मीरन्ति कठोरपापपटलीकान्तारसम्प्लोषणे (2)दावीयन्ति च येऽन्तरायशिखरिव्राते (3)पवीयन्ति च ॥ 1॥ विघ्नव्रातवनानलो गणपतिर्विघ्नक्षपाभास्करो विघ्नप्रावृड्(4)उपेन्द्रबोधसमयो विघ्नप्रपाताशनिः । विघ्नक्षोणिरुहप्रचण्डपवनो विघ्नग्रहोच्चाटनो विघ्नव्याधिमहौषधिर्विजयते विघ्नस्मरे(5)शानदृक् ॥ 2॥ विघ्नाद्रिव्रजपक्षतक्षणपविं विघ्नाब्धिकालानलं विघ्ना(6)च्छच्छदवार्षिकाम्बुदततिं विघ्नासुराब्जेक्षणम् । विघ्नाभेद्यतमःप्रभातसमयं विघ्नालिमुस्ताकिटिं विघ्नाहिव्रजवैनतेयमनिशं विघ्नाधिपं संश्रये ॥ 3॥ विघ्नानलतोयवृष्टिरनघो विघ्नेभकण्ठीरवो विघ्नेन्द्रारिसुदर्शनायितपदो विघ्ने(7)त्वरीचन्द्रमाः । (8)विघ्नेर्माल्यमृताक्तवर्ति र(9)नघा विघ्नेक्षुदन्तावलो विघ्नेन्दिन्दिर(10)चम्पको भवतु मे विघ्नेश्वरः श्रेयसे ॥ 4॥ वन्दे कल्पकविघ्नराजमनिशं तं देहिनामाश्रयं यं देवाः शरणं समेत्य सकलं विन्देयुराशंसितम् । मन्देहोऽपि यदाश्रयान्मधुझरीसन्देशसन्दायिनीं सन्देहेन विना लभेत सरसां मन्देतरां साहितीम् ॥ 5॥ पारं संसृतिसागरस्य जगदाधारं च सच्चित्सुखा\- कारी निर्मलयोगिवृन्दहृदयागारं विकारोज्झितम् । धीरं वाञ्छितपूरपूरणमहोदारं सदा सज्जनो\- त्तारं वारिज विश्वरादिविनुतं हेरम्बमीडे विभुम् ॥ 6॥ वन्दारुत्रिदशेश्वरप्रभृतिभिर्वृन्दारकैरञ्चितं मन्दारप्रसुखामरद्रुसुमनोवृन्दावभास्वत्करैः । मन्दानां मतिदं गणेशमरिषट्कं दारयन्तं सतां (11)कन्दात्मेति जगत्तरोरधिगतं विन्दामहे साम्प्रतम् ॥ 7॥ भिन्दानं विशयं महोपनिषदां छिन्दा निन्दादसन्देहतोऽ\- हं दारा वसु नन्दना इति चिरात् सन्धानितं दारुणम् । छिन्दानं भवपाशमाश्रितजनानन्दातिसन्धायिनं विन्दामो गणनाथमद्वयचिदानन्दातितुन्दायितम् ॥ 8॥ चित्ते सर्वमिदं विधातुमनुसन्धत्ते विधत्तेऽथ यत् धत्ते यत्र जगच्चिरादपि तिरोधत्तेऽपवृत्ते युगे । सत्तेयं जगतः स्वतो न हि यदायत्तेति जोघुष्यते तत्तेजः सततं विभातु हृदि मे मत्तेभवक्त्राभिधम् ॥ 9॥ नाकाधीशसुरेशकेशवशिवाद्याकारभेदाश्रया\- च्छोकाम्भोनिधिमग्नभक्तजनतानौकायमानः स्वयम् । राकायामवतीशकोटिघटनानीकाशनेजप्रभः कोकारातिकलाधरोऽवतु सुरानीकाधिराजाग्रजः ॥ 10॥ ॥ इति श्रीमङ्गलाशंसनपद्धतिः । ##Footnote## (1\. काश्मीरपुष्पमिव लसन्ति 2\. वनहुताशन इवाचरन्ति 3\. वज्रायन्ते 4\. उपेन्द्रबोधसमयः\-शरत् वर्षान्त भवा 5\. ईशानहक्\-ईशतृतीयनेलं 6\. अच्छच्छदो\-\-\-हंसः 7\. इत्वरी\-स्वैरिणी 8\. विनेरम्मदशारदाप्तिदिवसो, विने लिविरोपणामृतसिचिः । ईमे\-व्रणम् । 9\. मला 10\. इन्दिन्दिरः भ्रमरः) 11\. विन्दामो विविधप्रपश्चलवलीकन्दायितं सन्ततम् |) \section{shrIvinayaprapa~nchanapaddhatiH} कल्याणाद्रिमुदक्षिपत् स्वबलसाफल्याय या पुष्करात् कुल्यातुल्यतयापिबज्जलधिमावल्या सुराणां नुता । तुल्यान्या न यतः श्रितार्थिकृतवात्सल्या कचिद्देवता कल्या वर्णयितुं कथं वयमिमां शल्यापहां देवताम् ॥ 11॥ मोचागर्वहरा नवामपि सुधां नीचामथातन्वती वाचा फाणितशर्करेक्षुरसमाध्वीचातुरी निन्नती । जाचामत्यखिलं न यस्य चरितं प्राचामनीचापि चेत् का चात्यल्पमतेर्ममास्य गदितुं धीचापलं केवलम् ॥ 12॥ नायानामधिपोऽपि यस्य गदितुं भोगावलिं नाशकत् भोगानालिखितुं करैर्दिनमणिः खेगाधिपो वीक्षितुम् । को गाहेत परो गणेशचरिताख्यागाधपाथोनिधिं वागाशात्र ममोदिता यदि तदा सागा भवेयं न किम् ॥ 13॥ मर्यादाग्रथितो विनैव जलधिस्तर्या न सन्तीर्यते चर्या त्वस्य न तादृशी कलितमौखर्यश्च आदयः । पर्याप्ता न गणेशितुर्निङ्गभवैस्वयोऽपि धुर्याः सुराः पर्यायाद्गदितुं कथं नु विषयीकुर्यामहन्तामहम् ॥ 14॥ मानातीतगणेशमङ्गलगुणाख्यानावधानाहत\- ज्ञानाभासविचेष्टितं किमपि दुर्मानाभिमानाहितम् । मेनापत्यतनूजपादकमलध्यानाभिधां निष्कृतिं भूनाकिप्रवरा विधाय तनुतानेनाशु हीनागसम् ॥ 15॥ स्कन्दाग्रेजनुषोऽभिनन्दितुमिमे कुन्दावनातं यशो विन्दानाः सनकादयोऽप्यमृतनिष्यन्दायितैम्भिरैः । मन्दाक्षप्रतिरुद्धसुन्दरवचःस्पन्दा न शेकुः कथां मन्दात्मान इमे कथं गणपते विन्दामहे साम्प्रतम् ॥ 16॥ मित्राण्यत्र विचित्रबन्धुनिवहाः पुत्राः कलत्राणि वा यत्रायास्यति तत्र कोऽपि न पुनः सत्त्रासमायास्यति । द्वित्रा ये गदिता गुणा गणपतेरत्रामुना भक्तितो जित्रास्ते स्युरमुत्र तस्य तु धुरीत्यत्राभियुक्ता वयम् ॥ 17॥ (1)व्यासाद्या अपि यस्य नालमभवन् दासा गुणानामुप\- न्यासायान रता वयं बत परीहासाय भासामहे । प्रासाय स्पृहयालुना स्वधिषणायासात् समासादितं त्रासापेतमिदं महागणपते धीसाहसं क्षम्यताम् ॥ 18॥ पद्यान्यद्यतनानि यद्यपि न सावधानि विद्यावतां हृद्यानि स्युरथापि चेतसि सतां दद्यान्मुदं मत्कृतिः । यद्यायात्युदधिं कदम्बुस्तितिनद्या सहावाप्तवै\- शद्या स्यात् त्रिदिवौकसां परिषदा दद्यादतश्चामृतम् ॥ 19॥ एषा यद्यपि मत्कृतिर्न विदुषां तोषाय दोषाधिका जोषावस्थितितो वरा हि फणितिर्भाषाविशेषान्विता । योषाणां पतिभक्तिरेव हि परा भूषान्यदोषापहा मोषायाप्यगुणस्य मे गणपतेरेषा मनीषा पदे ॥ 20॥ ॥ इति श्रीविनयप्रपञ्चनपद्धतिः । ##Footnote## (1. मनिशाभ्यासादनायासतो ये साहित्यसमुद्रपारगधियो व्यासादयो मन्वते । ? ? कियत् कियदुपन्यासान्महासाहसं कोऽसावस्मि गणाधिनाथचरिते मत्या तु तस्याक्षमः |) \section{shrImanoniyamanapaddhatiH} मातङ्गाननमार्तरक्षणचणं मातङ्गकन्यासुतम् । मातङ्गाहितनन्दनं घनतमोमातङ्गकण्ठीरवम् । मातङ्गान्तविभूतिदाननिपुणं मातङ्गविद्विस्थितं मा तं गाः परिहत्य मामकमनोमातङ्ग मा चापलात् ॥ 21॥ अध्यासीनमधीक्षुसागरसभामध्यान्यसिंहासनम् । सिद्ध्या पादविभूषिताङ्कतलया बुद्ध्या च संसेवितम् । विष्याचारपरायणानविरतं स्वाध्याननिष्ठान् जनान् ऋद्ध्या योजयितारमाशु शरणं कृध्याखुवाहं मनः ॥ 22॥ वेद्यं वेदशिरश्शतैस्त्रिजगतामाद्यं तपोभिः समा\- यासं संसृतिघोररोगसुमहावैद्यं सुराद्यश्चितम् । आद्यन्तापगतं मुनीन्द्रहृदयास्वाद्यं समालम्बतां माद्यन्ती विषयैर्मतिर्दिनकराभेद्यं विभेत्तं तमः ॥ 23॥ विम्बोत्सेकहराधरात्मदयिताबिम्बोकबद्धस्पृहं कम्बोरप्यतिशुभ्रदन्तमखिलालम्बोदयं यं मनाक् । सम्बोध्यैव नरः समस्तसुखभाक् सम्बोभवीति क्षणात् तं बोधैकसुधानिधिं भज मनो लम्बोदरं सादरम् ॥ 24॥ गन्धर्वाधिपति गोरपचितावन्धत्वसम्भावना\- गन्धप्रापितभीमनक्रजनुषाप्तं धर्ममप्याचरन् । रुन्धन् यत्पदमस्य सङ्गतिवशात् स्वं धन्यतामानयन् बन्धच्छेदमवाप तत्पदयुगं सन्धत्स्व चेतः सदा ॥ 25॥ अम्बे द्वे चरणे श्रयाशु धिषणे स्तम्बेरमस्याखिला\- लम्बे नान्यदितीव पुष्करशिखालम्बेन संसूचिते । बिम्बे स्वादुतरे नवोष्णमहसो बिम्देन तुल्ये चरन् लम्बेत् किं बत काकलोककलितालम्बे शुकः पल्लवम् ॥ 26॥ नालीकासनवासवादिदिविषन्मौलीड्यकल्पद्रुपु\- ष्पालीगर्भदलान्तरालविगलद्धूलीमधूलीभृतम् । केलीलोलविशालकर्णयुगलीतालीधुतालीव्रजइ\- र्वालीढं करटोद्गतैर्भज मनो कालीसुताङ् घ्रिद्वयम् ॥ 27॥ ##श्लोक समे अस् 48## कारामन्दिरसन्दिताः किल सुनासीरादिमाः खेचराः वीराग्रेसरसिन्धुदैत्यहतये साराधिकं यं पुरा । आराध्यापुरभीप्सितं विविधस्वसंसारबन्धच्छिदं मारारातितनूभवं श्रय मते धीरं मयूखाधिपम् ॥ 28॥ कोटीरन्ति महाहयो मणितुलाकोटीभवन्तीतरे शाटीयन्त्यपरे त्वचा ? धृतजटाजूटीगुणन्त्यल्पकाः । पाटीरान्ति रिपोरसृञ्जि विबुधाश्चटीभवन्ति स्वतः कीटीयन्त्यसुराः स यस्य गणराडाटीकतां चेतसि ॥ 29॥ वारं वारमहर्निशं भुवि नृणामारञ्जनं यत्नतः\- कारं कारमलम्भि किं नु सचमत्कारं फलं जन्मनः । सारं यत्सकलागमोपनिषदां दूरं दुरीहावतां स्वैरं संश्रय मूर्ध्नि दर्शितगजाकारं मनीषे महः ॥ 30॥ ॥ इति श्रीमनोनियमनपद्धतिः । \section{shrInirvedapaddhatiH} मा गा मानस कर्म कापथमुरोभागावगाढस्तना\- भोगामर्त्यवधूविचित्रतरसम्भोगाख्यसौख्यप्रदम् । योगायाभिरताः परे खलु महाभागा वयं नेहशाः द्रागाशापरिपूरकं गणपतिं नागाननं संश्रय ॥ 31॥ मातेयं महिलापि तेऽतिजडसङ्घातेऽत्र भूतेन्द्रियैः पूते मा ममतेति हन्त बहुधाधीतेऽप्यवीतेक्षणः । (बहुधागीते) नीते निष्फलतां वयस्यसि पराभूतेः पदं द्राग्भवे शीते नीत इवावृतिर्गिरिसुतापोते कदा स्यान्मतिः ॥ 32॥ ध्येयं योगिभिरन्तरब्जकुहरे ज्ञेयं त्रयीमस्तकै\- र्गेयं सिद्धसुरासुरैरपगतापायं विधेयं सताम् । सायं सागरसम्पतद्रविसमच्छायं विमायं सदा\- ध्यायं ध्यायमुमासुतं गतमलप्रायं कदा स्यान्मनः ॥ 33॥ नित्यानित्यविचारलेशविकलः सत्यापचित्यान्वितः कृत्याकुत्यपरिग्रहे तु मनसो वृत्त्या प्रवृत्तः स्वयम् । नत्या केवलया गणेश न मनःस्थित्या च भृत्यायितो मृत्यावन्तिकगे कया पुनरहं मत्या तरेयं भवम् ॥ 34॥ क्षोणावर्थपरायणानवनिपान् हूणादिमानाश्रयन् ऋणाभाषणभूषणैवत परिक्षीणायुरप्यन्ततः । रेणावप्यमुतः फले नसुलझे हीणाशयोऽद्याप्यनि\- द्राणावाश्रितरक्षणे न चरणौ गाणाधिपावाश्रये ॥ 35॥ बुद्ध्वा तत्त्वमनेकदेशिकगिरामध्वानुसाराच्चिरा\- दिवानीनभितो विविक्तविषये बवासनं मारुतम् । रुद्ध्वा हृत्कमलोत्थरश्मिनिचयेन ध्वान्तरज्ञानं विद्ध्वा तत्र गणेश्वरानुभवज मध्वापिबेयं कदा ॥ 36॥ दीनं सर्वगुणैः कदाप्यकलितध्यानं शिवानन्दन\- वीनं मानमदादिभिः प्रचुरिताज्ञानं दधानं सदा । एनं केवलमात्मनो विदधतं (वेनं समानं) वेनोपमानं गुणैः स्वानन्दं गमयेत् कथं गणपतिर्दूनं भवाब्धेःपरम् ॥ 37॥ दुर्वारस्मयदुर्भरासुरवराखर्वायितौजोशुजा\- गरस्किन्दितसार्वलौकिकविपन्निर्वापणे धूर्वहम् । अर्वाचीनवचोविचारविभवान्निर्वाच्यतेजोभरं शर्वाणीतनयं भजेऽहमनिशं सर्वापदुच्छित्तये ॥ 38॥ यल्लालेखितमब्जजेन यदतिक्षुल्लात्मकं मे धनं तल्लाभः स कियानतः करटवन्मल्लाकृतिः साम्प्रतम् । बल्लालाभिधया वसन् बलिपुरे फुल्लं चिरप्रोल्लस\- द्धल्लातात्मकलेवरोऽतिविपुलामुल्लासयाशु श्रियम् ॥ 39॥ स्फाराकारधराधराधरजगद्भाराद्विनिर्गत्वरै\- स्तारान्तर्गतमौक्तिकैरिव नखैरारादुपारञ्जितौ धीरावाश्रितरक्षणेऽब्जयुगलाकारावरातिष्वति\- क्रूरावत्यरुणौ गणेशचरणावाराधयामो हदि ॥ 40॥ ॥ इति श्रीनिर्वेदपद्धतिः । \section{atha shrIvairAgyapaddhatiH |} यो मानेन मदेन मुग्धहृदयो हेमादिना वा नरो (वा मानवो) नामाप्यस्य कदापि न स्मर सकृत् क्षेमाय हे मानस । सीमापेतगुणाकरं गणपतिं सोमार्धचूडामणिं कामातीतफलप्रदाननिपुणं भूमानमेवाश्रय ॥ 41॥ वित्तात् प्राक्तनजन्मपुण्यशकलायत्तादपि क्षुल्लका\- न्मत्ता ये मनुजा न तान् वयममी वृत्तावपेक्षामहे । तत्तादृक्करुणाकटाक्षमहिमायत्तोहमिच्छातिगां वित्ताधीशसखात्मजो मम सदा दत्तामभित्तां श्रियम् ॥ 42॥ (दत्तामखण्डां) कालं दैत्यकुलस्य देवपरिषत्पालं दयालुं फणि\- प्रालम्बाच्चललम्बि मञ्जुलमणीमालं सलीलं निजे । लोलं गण्डतले नुदन्तमसकृल्लोलम्बजालं जग\- न्मूलं दूरनिवारिताश्रितजनाभीलं गणेशं नुमः ॥ 43॥ कार्याकार्यविचारणां विजहता नार्यादिषु भ्राम्यता नार्याचारकृता स्थितेन विबुधाचार्यादृते दुर्मते । (विबुधाचार्याहिते) धैर्याद् दुश्चरितं मयान्वहमहोऽकार्यात्मने द्रुह्यता सूर्यापत्यजभीः कथं गणपतेस्तार्या कथामन्तरा ॥ 44॥ धीहान्यासकृदार्जितं महदघं मोहान्मुहुः शीलितं देहात्मभ्रमतः पुनर्बहुविधद्रोहादपारीकृतम् । स्वाहानाथवदुप्रतापजनकं हा हा कथं तं सहे देहाति नरकोद्भवं गणपतेरीहा पदाब्जे न चेत् ॥ 45॥ अन्यायोपगताल्पवित्तमहितम्मन्यानवन्यां मृगा वन्या मित्रमरीचिकामिव महोदन्याः सदोपासते । धन्या एव वयं भवेम यदि नस्तन्यादुमानन्दनो विन्यासं नयनाञ्चलस्य न ततो मन्यामहेऽन्यां श्रियम् ॥ 46॥ कादाचित्कसुखावहाल्पविषयास्वादाय गोदारणा\- (गोदारणानि \- हलानि) न्यादायात्र रतः फलैर्विरहितः कैदारिके कर्मणि । पादावाश्रयतेऽथ चेद्गणपते र्दास्यतः स्वकाममि\- त्यादावेव कुतः श्रयेन्न मतिमान् खेदानपास्येतरान् ॥ 47॥ नालीकासनवासवादिदिविषन्मौलीड्यकल्पद्रुपु\- ##श्लोक समे अस् 27## ष्पालीगर्भदलान्तरालविगल द्धूलीमधूलीभृतम् । केलीलोलविशालकर्णयुगलीतालीधुतालीव्रजइ\- र्वालीढं करटोद्गतैर्भज मनो कालीसुताङ् घ्रिद्वयम् ॥ 48॥ पञ्चानां वियदाशुगाग्न्युदभुवां सञ्चारिणां सञ्चये (सञ्चारिणीनां चये) चिञ्चातुल्यकलेवरेऽत्र हृदय त्वं चापलं मा कृथाः । मुञ्चाहन्तां च ममतां जडात्मनि किञ्चाद्वयं चिन्मयं स्वं चामुं च गणाधिनाथमपृथक् किन्त्वात्मना चिन्तय ॥ 49॥ भूतस्तोममयं शरीरमयि मा चेतः स्थिरं चिन्तय ख्यातस्तस्य लयो यथा हि बदरीमूतस्य बन्धात्यये । भ्रातर्न स्मर नश्वरं दिशति यः प्रीतः पदं शाश्वतं जातप्रीतिरुपाश्रयाशु गिरिजापोतस्य पादाम्बुजम् ॥ 50॥ ॥ इति श्रीवैराग्यपद्धतिः । \section{shrIsvarUpapaddhatiH} सव्याङ्कस्थितया स्वया दयितया निर्व्याजकारुण्यया भव्याम्भोरुहवक्त्रया सरसया सव्याजमालिङ्गितः । नव्याशोकदलातिमञ्जुलतनुच्छव्या भवव्याधिहा\- हाशाधिपवन्दितः सपदि मामव्यादुमानन्दनः ॥ 51॥ नारीमतले दधानमखिलाधारीभवन्ती धृतिं सूरीन्द्रैः सनकादिभिर्नुतगुणं हारीभवद्भोगिनम् । स्फारीभूतकराञ्चलेन दनुजं गौरीगृहं चारु सि\- न्दूरीकृत्य विचर्चिताखिलतनुं नारीगणेशं भजे ॥ 52॥ शुण्डादण्डगृहीतदन्तमुसलोचण्डाभिघातोद्गतै\- श्चण्डांशुपतितैः सुरालयमणीषण्डार्जितैर्यः कणैः । पिण्डालतकमाकलय्य शशिनः खण्डामृतेनात्मन\- श्चण्डातं रमणीमणेरकृत वेतण्डाननः पातु नः ॥ 53॥ (पातु सः) वामं भूमितले निधाय भुवनक्षेमं दिशन्तं सदा श्रीमन्तं परमुन्नमय्य चरणं कामं नटन्तं मुदा । सोमं शेखरिताच्छकैतकदलक्षामं दधानं बहु\- व्यामं पन्नगभोगनिर्मलतरक्षौमं वसानं भजे ॥ 54॥ (गणेशं भजे) एलागन्धिमदाम्बुचुम्बिमधुलिण्मालापनोदोद्यतं स्थूलात्मीयकपोलमण्डलचलत्तालानुकारिश्रुतिम् । हेलाक्षिप्तगिरीन्द्रजास्तनतटीचेलाञ्चलं चारु शु\- ण्डालापीतपयोधरं गणपतिं बालाकृतिं भावये ॥ 55॥ फालाक्षस्य शिरस्यमयतटिनीवेलास लीलावशात् कूलाघातविहारलोलशिरसा कालारिणा वारितः । (विलासलोलशिरसा) आलापानपरिस्फुटाक्षरपदान खेलावशादुगिरन् लालामौक्तिकमण्डितोऽवतु गणेट् बालाब्जमौलिः शिशुः ॥ 56॥ आजानोज्वलपद्मरागनिकरैरोजायमानं जवात् बीजापूरधिया सुमेरुमहरद्यो जातमात्रः पुरा । मा जानाहि फलं त्यजामुमिति तत्याजाद्रिराजात्मजा\- पूजापूर्ववचोभरैरवतु मां राजार्धमौलिर्विभुः ॥ 57॥ (1)चण्डीशात्मभवो गिरामथितमत्स्यण्डीमदश्चण्डपा षण्डीयप्रकरापहोऽमृतधुनीडिण्डीरपाण्डुप्रभः । भिण्डीपालमुखायुधैररिशिरःखण्डीकृतौ पण्डितो दुण्डी राजति वारणासिपुरि वेतण्डीयतुण्डः प्रभुः ॥ 58॥ माता यस्य नगाधिराजतनया ख्याता पिता शङ्करो भ्राताशेषसुराधिराजपृतनानेता हतारिखजः । गीता यस्य कथा निजेन्दुवदनानातानपेतैः सुरै\- र्नीता गेयपदं सदा भवतु सन्त्राता समेतापदः ॥ 59॥ क्षामात्युज्ज्वलफालमूलकलितश्यामाभिको भास्कर\- स्तोमाहङ्कृतिमोचकामितमहस्थेमाभिरामाकृतिः । वामाङ्कस्थितवल्लभाख्यदयितानामाङ्कनामा विभु\- र्मामानन्दयतु स्वभक्तनिहितप्रेमा स सोमात्मजः ॥ 60॥ ॥ इति श्रीस्वरूपपद्धतिः । ##Footnote## 1\. चण्डीशप्रथमात्मजं मधुरमत्स्थण्डीय खण्डीभव झुण्डीति प्रथिताख्ययावपटलीपण्डीकृता दक्षिणम् । भिण्डीपालमुखायुधैर्निहतपाषण्डीयषण्ड स्तण्डीत्यादिमुनीडितं कलितवेतण्डीयवक्त्रं भजे ॥ \section{shrIguNAnuvarNanapaddhatiH} पाकारातिमुखामरेड्यचरितं नाकारिवर्गच्छिदं स्तोकात्मीयजनाभिपूजनविधिस्वीकारतुष्टाशयम् । तोकाकारमृषेः सुरेन्द्रललनालोकाभिगीतामित\- श्लोकामेयगुणं भजेम सदयालोकावितार्थिव्रजम् ॥ 61॥ दोर्भिः स्वैर्दशभिर्धृतायुध विभो गीर्भिर्मुनीन्द्रैः कृता\- शीभिः सन्नुत दीनरक्षणमहाधूर्भिर्बृहत्कन्धर । नौभिन्ला जलधौ यथैवमतगतेभिः परीता दया\- पूर्भिर्दृष्टिभिरेव देव विषयाभिन्धि सिन्धुद्विषन् ॥ 62॥ दम्यामिन्द्रियसन्ततिं सपदि संयम्यान्तरब्जं समु\- नम्यास्मिन् सनकादियोगिपरिषद्गम्याभिगम्या सताम् । कृस्याद्यजभवान्तसर्वजनिमन्नम्यास्तु मे श्रेयसे शम्या पूजयतामभीष्टवरदा रम्या परा देवता ॥ 63॥ सत्यं ब्रह्म सनातनं श्रुतिशिरःस्तुत्यं मुनीन्द्रहृदा नित्यं ध्येयमधीनुवारिधिसभं नृत्यं वितन्वत् सदा । चित्यंशे सदृशेऽपि यत् किल परागित्यंशभेदास्पदं प्रत्यञ्चं विदधातु मां प्रकृतिवैकृत्यंशमुक्तं चिरात् ॥ 64॥ तातोऽब्धेरुदितं विषं ननु पिबन् ख्यातोरुहालाहलं गीतोऽभूदखिलैरितीव स यतो जातोऽयमेवाधुना । (?) वातोच्चालितवीचिचुम्बितनभाः स्फीतो विषाणां निधिः पीतो येन तमाश्रये मम सदा नातोऽन्यदैवं क्वचित् ॥ 65॥ कानीनेन सहारचय्य समयं मौनीश्वरेणाक्षराम् । धानीकृत्य रदं निजं कटमदोदानीरयन द्योसदा । (2) स्थानीभूतगिरेस्तटेऽलिखत यो मानी महाभारतं यानीमं शरणं श्रितार्थिजनसन्तानीभवन्तं विभुम् ॥ 66॥ अन्याशक्यविनिग्रही समितिमूर्धन्याविमौ दानवौ हन्यादेवनरान्तकाविति सुरैर्मुन्यादिभिर्नाथितः । नन्यायाभिमुखौ जघान गदयाशन्या यथेन्द्रो गिरीन् तन्यादेष महोत्कटः शुभमिहानन्याश्रयस्याशु मे ॥ 67॥ कृन्तात्तीक्ष्णतरेण सर्वजगदत्यन्तार्तिदान दानवान् दन्ताग्रेण मृगाधिभूरिव नखैर्दन्तावलान् संहरन् । सन्तापं जगतां जहार जनतायन्ता नियन्ता धियां भिन्तामेष गजाननः सपदि मे चिन्तां दुरन्तामिमाम् ॥ 68॥ चीटी यस्य पुरन्दरादिदिविषत्कोटीभिरभ्यर्च्यते खेटीभिचरितं सुरावनिरूहां वाटीषु जेगीयते । धाटी यस्य रणेषु दैत्यनिवहोत्पाटी गणेशः स मे घोटीभावितमूषिकोऽधपटलोच्चाटी भवत्वञ्जसा ॥ 69॥ पूषा यन्महमा जितोऽनुदिवसं काषायमालम्बते दोषानायक एष यस्य ममसरतोषाय भूषायते । आषाढान्तरमाश्रितं ननु भिया मेषाधिरूढं महः (मेषाधिरूढं महः \- वह्निः) शेषाणां गणनायकानुकरणे केषां परेषां महः ॥ 70॥ ॥ इति श्रीगुणानुवर्णनपद्धतिः समाप्ता । \section{shrIchAritrapaddhatiH} कन्तावाहितसायके मुनिवधूरन्ताहिहन्ता मुने\- गन्तासीति गिरा सहस्रभगतां चिन्ताकुलोऽभ्येत्य यम् । क्षन्तारं स्वजनागसां गुरुगिरा हन्तारमप्यहसां सन्तापं विजही भजे गणपतिं चिन्तामणिं नाम तम् ॥ 71॥ बन्धूकस्तबकारुणं रणमहीगं धूलिधूम्रानना\- भं धूम्राक्षविमर्दन शरगणैः सिन्धूत्तमाङ्गच्छिदम् । अन्धूकृत्य निपीय पुष्करतटे सिन्धून् क्षिपन्तं श्रिता\- घं धून्वन्तमशेषमाश्रय गणेशं धूमकेतुं मनः ॥ 72॥ मासे भाद्रपदे जयोत्तरतिथावासेवकेभ्यो निजा\- वासे कल्पितदिव्यमोदकभरपासेन पूर्णोदरः । न्यासे प्रस्खलितः पदोः कृतपरीहासे विधौ यः सदा ह्रासेनामुमयोजयन्मम रिपुत्रासे स सन्नातु ॥ 73॥ वारीशोदरसम्भृतानि सहसा वारीणि यः पुष्करे\- णोरीकृत्य नभस्थले कणतयोगारीचकार क्षणात् । स्फारीभूतमदान् दुरासदमुखान्योऽरीरिषदानवान् भीरीढारहितानसावुदयतां पारीन्द्रवाहो हृदि ॥ 74॥ आपातालविसारितोयभरितं पापाशयं यः पुरा\- कूपाकारकूपारस्थ महासुरं कलितसन्तापातिरेकं नृणाम् । कोपादन्तरुदं चिराय गमयन व्यापादयामास यः सोऽपायानवधूय पातु सततं नीपालयानन्दनः ॥ 75॥ रुद्राणीभुजमण्डलाहितशिरा निद्रामशेषावनो\- निद्रामाश्रितनैजभोगजनितां मुद्रापयन् यः पुरा । छिद्रान्वेषणतत्परं दिवि जवाद्विद्राणमध्याहनत् सदाश्मं च मयासुरं वितनुताद्भद्राण्यमुद्राणि नः ॥ 76॥ छायाकारमुपागतं कुहनया कायानुवृत्तं महो\- च्छायादद्रितटात स्वमुन्मुखमपाधायाथ देहं पतन् । आयासेन विनावधीद् गिरितटे मायाविनं दानवं पायादेष गणाधिपोऽतिविषमप्रायादपायात् स माम् ॥ 77॥ क्षोणीकोणगता यदस्रकणिकाः प्राणीभवन्त्यो धनु\- बाणीतूणधरी यथैव स इति श्रेणीभवन्ति स्म तम् । शाणीघृष्टशरक्षतद्विषदसृग्वेणी निपीयाशुग द्रोणीभिर्व्यजयद्रिपूनवतु शर्वाणीसुतो नश्चिरम् ॥ 78॥ विप्रश्रेष्ठवरेण्यगीतनिगमानुप्रश्नसम्भावित\- स्वप्रत्युक्तिसुधाव्यमानससरोवप्रक्रियोल्लासिनम् । अप्रत्यक्षपरात्मभावविशयाद्यप्रत्ययोद्भावना\- द्यप्रक्षिप्तिविहारिणं गणपतिं क्षिप्रप्रसादं भजे ॥ 79॥ रक्षार्थं सुधियां दुरीहपरिषच्छिक्षार्थमप्येत्य य\- स्थ्यक्षापत्यतनुं ददाह दनुजान कक्षानिवोषर्बुधः । यक्षाधीशजलेश्वरान्तकसुराध्यक्षान् ररक्षार्दितान् ऋक्षाधीशकलाधरः स भगवान् रक्षापरोक्षोऽस्तु मे ॥ 80॥ ॥ इति श्रीचारित्रपद्धतिः । \section{shrInatipaddhatiH} तालाकरकाराञ्चलप्रविलसच्छूलाग्रभिन्न द्विष\- स्फालाय क्षणचूक्षिताखिलमहीचेलाय लीलावशात् । कूलाघातविशीर्णमूलविचलद्वेलाचलाय स्वयं व्यालामयवपुर्धराय गिरिजाबालाय तुभ्यं नमः ॥ 81॥ वीणातापसगीयमानभुवनत्राणापदानाय स\- च्छ्रेणावर्पितकामनाविषयकल्याणाय भूयो नतिम् । एणाङ्कार्भकमौलये वितनुमः शोणारविन्दोज्ज्वले पाणावाहितमोदकाय सुमनोबाणारिडिम्भाय ते ॥ 82॥ हाहाद्यैरुपवीणिताद्भुतगुणव्यूहाय वैहायसै\- व्योहारैनिङ्गमान्तगैर्विबुधसन्दोहाभिनन्द्यात्मने । बाहापङ्क्तिशिखोद्गलन्मदपरीवाहानुमिश्रश्रवो\- जाहामन्दमरन्दसौरभलसद्देहाय भूयो नमः (?) ॥ 83॥ रुष्टा या जगदेव भस्म कुरुते तुष्टा तु सिद्धीर्ददा\- त्यष्टावष्यथ यत्पदाब्जयुगलौजुष्टो विरक्त्या यदा । हृष्टास्मै वितरत्यनन्यसुलभामिष्टां गतिं शाश्वतीं कष्टापायकृते भजे श्रुतिशिखोदुष्टां परां देवताम् ॥ 84॥ धर्माधर्मविवेचनेऽप्यचतुरो दुर्मार्गगामी सदा कर्मापेक्षफलप्रदाननुसरन् शर्माप्नुयां किं कदा । नर्मालोकनमात्रतोऽस्तदुरितं निर्माय सर्वार्थदं धर्मार्तोऽभ्रमिव व्रजामि शरणं भर्माद्रिचापात्मजम् ॥ 85॥ (भर्म \- हेम) विन्ध्याद्रिस्मयहारिणा घटभुवा वन्ध्यावलेपाधिना\- यं ध्यात्वाधिगता कला न यदि को रुन्ध्यादतोऽन्यः पुमान् । सन्ध्याकारिमहागिरि जलनिधि बन्ध्याद्गणेशेशं तं ध्यायेम भवाब्धिमद्य भगवन् सन्ध्याशु नागानन ॥ 86॥ श्रुत्वा दैत्यगणावृतं त्रिभुवनं मत्वा परावध्यतां गत्वा काश्यपसूनुतां युगबलाद्धत्वा रिपूनञ्जसा । हृत्वा भूमिभरं सुरान् स्थिरपदान् कृत्वा प्रथामागम\- त्तत्त्वातीतममुं गणेशमसकृन्नत्वा भवेयं कृती ॥ 87॥ पूर्वाद्रेः शिखरोदितस्य रुचिरश्रीर्वासराधीशितु\- गौरिण्यमले विभाति तु यथा दूर्वाग्रभागस्थिते । गीर्वाणेशखगेशमौक्तिकमणिश्रीर्वाब्जरागद्युतिः शापित्य तवाकृतिः स्फुरतु धीकार्वाहिता मेऽनिशं (?) ॥ 88॥ तुच्छात्यल्पसुखावहेषु विषयेविच्छानुरोधाद्धमन् कच्छापेतभवात्रवान्तरनिशप्रच्छादितात्मा चिरात् । इच्छातीतफलप्रदं गणपतिं गच्छामि देवं गतिं चिच्छायामतिदिश्य सन्दिशतु मे तच्छाश्वतं वैभवम् ॥ 89॥ स्वं त्रातुं न भवाम्बुधौ निपतितं तन्त्रादिना पारये गन्त्रा भाव्यमतोऽन्तकस्य च मया सन्त्रासनस्यान्तिके । यन्त्रारूढभिवावशं भमति यन्मन्त्राजगत्तं विना कन्त्रातारमुपैमि को दु भवभीतं त्रातुमीष्टे च माम् ॥ 90॥ सारासारविचारदूरमनसं घोरार्तिसन्दायिसं\- साराहिक्षतिजातमोहमगदङ्कारान्तरानाश्रितम् । तारानाथकलाधराय न चिरादाराच्छरण्यार्थिनं स्फारापारकृपामृतार्णवरसेऽदरानिमग्न कृथाः ॥ 91॥ ॥ इति श्रीनतिपद्धतिः । \section{shrIsamprArthanApaddhatiH} काशापस्थिततूलजालचपलान् लेशान् सुखानां भजन् आशावेशवशाद्गणेश विवशः केशानजलं वहन् । ईशापत्य चिरात्त्वदीयचरणाभ्याशावतीगोऽस्म्यहं पाशानाशु विमुच्य में दिश गतिं या शासिता शाश्वती ॥ 12॥ निर्मायावनिमण्डले जनिमदाः कर्माधिकारं ततो धर्मादुद्गतिमप्यधोगतिमथाधर्माद्ददन्न्यायतः । दुर्मायावशमेत्य दारसुतभूभौदिलुब्धं कृतः शर्माभासरतं कृथाः कलितनीतिमर्माधिकाराच्च्युतम् ॥ 93॥ वेधा मामककर्मसङ्क्रमवशादाधाजनिं यां तु तां त्रेधा पुत्रकलत्रवित्तममताबाधाददभ्रीकृताम् । मेधासञ्जननेन भञ्जय जवादेधांसि वह्निर्यथा स्वे धामन्यभिरखयाद्य विषयेष्वाधावितं मे मनः ॥ 94॥ बुद्धिप्रेरणतक्षणेन फलदात् सिद्धिप्रवर्ष जना त्वद्धि प्रापुरबोधसन्तमसजा तद्धि जातद्धी क्षयादञ्जसा । यद्धित्वा शरणं न मेऽस्ति भुवने तद्धि त्वदद्धिद्वयं विद्धि प्राप्तमिमं जनं गणपते सिद्धिप्रदो मे भव ॥ 95॥ तापं भौतिकमुख्यमेत्य बहुविक्षेपं भजन्मानसं कोपं दुर्धनिनां मदोद्धतमधिक्षेपं सदा मर्षयन् । भो पञ्जास्यसुत त्वमेव गतिरित्यापं भवन्तं परं रूपं दर्शय मेऽधुना त्वमखिलव्यापन्नरक्षाक्षमम् ॥ 96॥ द्वेधा कर्मणि चिन्तिते मयि कृपासाधारणी चेन्महो\- त्सेधापारभवाम्बुधेस्सपदि मां बाधाकरादुद्धर । क्रोधावेशवशोऽथ चेन्मचि तदा मेधाशिलासन्दितं बोधागाधमहार्णवे झटिति मामाधाय तुष्टो भव ॥ 97॥ ईहामात्रतपोभरानविरतं गेहातिसम्पीडिता\- नूहाशेहविचारणास्वकुशलानाहारमात्रार्थिनः । माहामान्यदयाशा यदि तु नः स्नेहादुदीक्षेस्तदा का हानिर्भवतो गणेश भविता नेहायमस्मानव ॥ 98॥ अत्यन्तार्तिपरम्परोपहितसंसृत्यम्बुधौ चित्तवै\- मत्यं प्राप्य विवेचनैरविदितौचित्यं निमग्नं चिरात् । नित्यं मोहशतापविद्धमवशं गत्यन्तरानाश्रितं भृत्यं मां गणनायकोद्धर तदौन्नत्यं च सत्यं कुरु ॥ 99॥ अक्तं मोहमहाञ्जनेन विषयासक्तं प्रवृत्तं दिवा\- नक्तं वित्तमुतादिभिर्दृढपरिष्वक्तं च मां मायया । सक्तं पुण्यकणेन पापपटलीयुक्तं निषिक्तं मले भक्तं पादनखप्रभासलिलनिर्गिक्तं गणेश क्रियाः ॥ 100॥ ज्यावल्लीव सरीसरीति धमनी यावत्तनौ चार्मणी सा वधीव विनिश्वसत्यविकलैमें वश्यभावं गतः । तावन्मत्करणैरकुण्ठगतिभिः वे वर्त्मनि स्थीयतां जीवत्यागभयेऽप्यपैदु न मतिर्भावत्कपादाम्बुजात् ॥ 101॥ ॥ इति श्रीसम्प्रार्थनापद्धतिः । \section{shrImanastR^iptiH} प्रस्तात्मानमपारदुःखनिचयैर्ध्वस्ताखिलाति तु मां कस्तावद्रचयिष्यतीति न हि मे प्रस्तावना कापि यत् । यस्ताक्षभवाब्धिमानजनताहस्तावलम्बप्रदो (1)बस्तारूढभवाग्रजोऽत्र भवति न्यस्ता समस्तापि धूः ॥ 102॥ 1. बस्तारूढो मेषवाहनोऽग्निः । कंसारातिचतुर्मुखेन्दुशकलोत्तंसादयोऽपीश्वरा ये सामान्यजनैः सहात्मदुरितध्वंसाशयोपासते । तं साक्षात्कलयिष्यसे किमिति चेत् संसारिणामप्रणी\- स्तं साधारणमागमा जगुरतः संसाधयामीप्सितम् ॥ 103॥ मोहाख्याम्बुनिधी विचित्रविषयग्राहाकुले निर्भरो\- त्साहादल्पतरातिनश्वरसुखालेदात्प्रनष्टायुषः । ऊहातीतपुराणसत्कृतपरीणाहादिदानीममी नीहाराचलकन्यकातदुभुवं गाहामहे चेतसा ॥ 104॥ बालेन क्षणभगुरेऽपि विषये लोलेन यद्यप्यस\- छीलेनाघमुपार्जितं तदुदितामीले समासेदुषि । काले पादयुगे मनो व्यरचयं दालेन्दुमौलेर्यदि प्रालेयानि रविर्यथैव विदहेज्ज्वालेव तूलं शुचेः ॥ 105॥ सुत्रामप्रमुखैश्च यत्पदयुगं सत्राशनैः सेव्यते पित्रा पुत्र इव प्रपञ्च इह चामुत्रापि येनेक्ष्यते । चित्राकारमिदं विभाति सकलं यत्राहित भित्तिवत् स त्रायीत गणेश्वरस्त्रिजगदाधित्राणदक्षः स्वयम् ॥ 106॥ निद्रालस्यवशान्निशादिवसयोभद्राय हीनोद्यमः क्षुदानित्यसुखाशया धुरि दधन्मुद्रां दरिद्राहिताम् । स्वद्राषिष्ठसुखावहं श्रितजनाघद्रावणं हा चिरा\- द्राक्षं गणनाथमद्रितनयारुद्रात्मजातं विभुम् ॥ 107॥ हूतिर्देवगणस्य साधुषु मखे भूनिर्भवत्वस्य ते\- वीतिनश्यतु षडिधा भुवि यथा स्फीतिर्भवेत् सम्पदाम् । जातिः स्वे चरिते युतास्तु न च दुर्नी तिर्नृपाणां न च ज्ञातातु ते गणेश कृपया भीतिः कचिन्मा स्म भूत् ॥ 108॥ फलश्रुतिः अष्टप्रासयुतं विशिष्य पठतामिष्टप्रदं देहिनां कष्टक्लेशविनाशनं बहुविधानिष्टत्रजच्छेदनम् । नष्टस्वार्थिसमर्पणं सरसविस्पष्टप्रमेयं गणे\- शाष्टशस्यश्लोकशतं चिरं विजयतां तुष्टः स च स्याद्विभुः ॥ 109॥ कविनाम प्रातः पद्यशतं पठेद्यदि पुमान् जातस्पृहः प्रत्यहं ख्यातः पुत्रकलत्रमित्रविभवोपेतश्चिरं मोदते । चेतस्येष यदीहते पदमदो यातश्च नातः पते गीतः सिद्धगणैर्गणाधिपपदं नीतः सुखं विन्दते ॥ 110॥ शम्भावाहितचेतसो मुनिमणेः कुम्भादुदीताकृतेः कुम्भादुहतया कवेरसुतथा सम्भावितश्रेयसि । कुम्भाधीरपुरे वसन् मधुरवाग्गुम्भातिमान्यः सुधी जम्भारातिरचीकरच्छतमिदं श्रीयज्ञवेदेश्वरः ॥ 111॥ श्रीमत्कुम्भपुरे सता गणपतेर्धाम स्वयं ध्यायता प्रेम ख्यापयतां कृतं सुकदिना धीमधुरस्वामिना । क्षेमस्थेमकरं गणेशशतकं नाम प्रसिद्धि भज\- त्वामन्वन्तरमाणवं च तदिदं कामप्रदं देहिनाम् ॥ 112॥ आदौ मङ्गलशंसनं विनयवाग्गुम्भो मनोनिग्रहो निर्देदो विरतिः स्वरूपगुणचारित्रं नतिः प्रार्थना । चैतस्तुष्टिफलाभिधानकविनामानीति भिन्नक्रम रम्यं पद्यशतं दशाधिकमिदं भूयाद् बुधानां मुदे ॥ 113॥ ॥ इति श्रीविश्वामित्रकुलकलशपारावारराकासुधाकरश्रीमद्रत्नखेट\- श्रीनिवास मखिवरसन्तानपल्लवेन श्रीबालचन्द्रार्यतनूजेन यज्ञवेदेश्वरेण कृतं गणेशाष्टोत्तरशतं (गणेशशतकं) सम्पूर्णम् ॥ ## Proofread by Sreenivasa Rao Bhagavatula \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}