% Text title : Shri Ganesha Stotram Ahamkritam % File name : gaNeshastotramahaMkRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 2 | 8.2 1-14॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stotram Ahamkritam ..}## \itxtitle{.. ahaMkR^itaM shrIgaNeshastotram ..}##\endtitles ## || श्रीगणेशाय नमः ॥ अहमुवाच । नमस्ते गणनाथाय हेरम्बाय परात्मने । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ 1॥ ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे । साङ्ख्याय ते परत उत्थानस्थेषु नमो नमः ॥ 2॥ ज्ञानेषु बोधरूपाय सोऽहन्देहिषु ते नमः । देहेषु बिन्दुरूपाय विघ्नेशाय नमो नमः ॥ 3॥ स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते । संहर्तृषु शिवायैवैकदन्ताय नमो नमः ॥ 4॥ प्रकाशकेषु सूर्याय मोहकेषु च शक्तये । देवेषु देवराजाय विनायकाय ते नमः ॥ 5॥ अग्नये ते दाहकेषु यमाय नीतिधारिणाम् । रक्षःसु नैरृतायैव शूर्पकर्णाय ते नमः ॥ 6॥ वायवे बलयुक्तेषु निधिषु धनपाय ते । रुद्रेषु कालरूपाय नमो लम्बोदराय वै ॥ 7॥ प्रजापतिषु दक्षाय नागेशे शेषरूपिणे । अनन्तविभवायैव किं ते स्तौमि नमो नमः ॥ 8॥ यं स्तोतुं न समर्थाश्च वेदाद्या योगिनोऽमलाः । तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥ 9॥ धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता । माता कुलं तथा ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ 10॥ एवमुक्त्वा गणेशानं प्रणनाम महासुरः । हर्षेण महता युक्तस्तमुवाच गजाननः ॥ 11॥ (फलश्रुतिः) श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते शृण्वते चैव मयि भावप्रदायकम् ॥ 12॥ पुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः । अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥ 13॥ वरान् वृणु महाभाग मनेप्सितान् ददाम्यहम् । तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥ 14॥ इति अहंकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 2 | 8\.2 1\-14॥ ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 2 . 8.2 1-14.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}