% Text title : Shri Ganesha Stotram Banasurakritam % File name : gaNeshastotrambANAsurakRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 13 | 8.13 49-69|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stotram Banasurakritam ..}## \itxtitle{.. bANAsurakR^itaM shrIgaNeshastotram ..}##\endtitles ## || shrIgaNeshAya namaH || bANAsura uvAcha | vighneshAya pareshAya bhaktavighnavidAriNe | abhaktavighnakartre te vighnavighnAya vai namaH || 49|| vinAyakAya devesha daityeshanAyakAya te | nira~NkushAya sAtatyaM gaNeshAya namo namaH || 50|| jyeShTharAjAya jyeShThAya jyeShThapUjyAya te namaH | sarvapUjyAdipUjyAya pareshesha namo namaH || 51|| lambodarAya sarvAya mAtre pitre tadAtmane | AdimadhyAntahInAya herambAya namo namaH || 52|| shUrpakarNAya shUrAya mohAndhakavidAriNe | brahmeshAya sushAntAya shAntidAtre namo namaH || 53|| ekadantAya devAya svAnande vAsakAriNe | ameyAyApratarkyAya mAyine te namo namaH || 54|| mAyAmAyikarUpAya mAyAmAyikavarjita | anAthAnAM praNAthAya nAthanAthAya te namaH || 55|| siddhibuddhipate tubhyaM sadA yogaparAyaNa | yogIndrANAM suyogAya kuladevAya te namaH || 56|| tvadadhInamidaM sarvaM buddhichAlakarUpiNe | sid.hdhyA sammohitaM nAtha siddhidAtre namo namaH || 57|| shivAdayaH samarthAshcha tvadIyakR^ipayA.abhavan | aha~NkAreNa yuktAshchedbhraShTAH svasvAdhikArataH || 58|| mayA te.aj~nAnabhAvena tvaM tyaktaH shivakAmyayA | mAM shaptvA tyajya saH shambhurgataH krodhaparAyaNaH || 59|| ato mAM rakSha vighnesha tvannAthaM nAthavarjitam | aparAdhAn mahogrAn me kShAntvA pAhi nirantaram || 60|| evaM stutvA gaNeshAnaM praNanAma ruroda cha | bANaH paramaduHkhArtaH pAdaM gR^ihya mahAtmanaH || 61|| tamutthApya gaNAdhIshastaM jagAda mahAsuram | svamAyAmohitaM dInaM svasvaiva sharaNArthinam || 62|| (phalashrutiH) shrIgaNesha uvAcha | tvayA kR^itamidaM stotraM vyatikramavidAhakam | bhaviShyati mahAdaitya sarvasiddhipradAyakam || 63|| anena stuvate daitya prasanno.ahaM dadAmi vai | bhuktiM muktiM sadA saukhyaM shR^iNvate manasIpsitam || 64|| tvayA tyakto.ahamatyantakrodhayuktashcha nityadA | shivahInaM prakR^itvAM.ate nArakaM tvAM karomi vai || 65|| kiM karomyadhunA daitya shukrashiShyaM mahAsuram | sharaNAgatamevaM me matpAdapravaNaM param || 66|| shivashApo na mithyA te bhaviShyati kadAchana | tathApi shR^iNu me vAkyaM tubhyaM saukhyapradAyakam || 67|| vAsudevaM samAyudhya bhujachChedo bhaviShyati | bhraShTarAjyaH punaH sadyo rAjyayukto bhaviShyasi || 68|| evamuktvA mahAdaityaM gaNesho virarAma ha | tamuvAcha mahAdaityaH praNamya gaNanAyakam || 69|| iti bANAsurakR^itaM shrIgaNeshastotraM sampUrNam || \- || mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 13 | 8\.13 49\-69|| ## - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 13 . 8.13 49-69.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}