% Text title : Shri Ganesha Stotram Sadhukritam % File name : gaNeshastotramsAdhukRRitaM.itx % Category : ganesha, mudgalapurANa, stotra, dvAdasha % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 24 | 8.24 21-46|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stotram Sadhukritam ..}## \itxtitle{.. sAdhukR^itaM shrIgaNeshastotram ..}##\endtitles ## || श्रीगणेशाय नमः ॥ साधुरुवाच । हेरम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने । अनाकाराय देवाय साकाराय नमो नमः ॥ 21॥ लम्बोदराय वीराय शूर्पकर्णाय ढुण्ढये । अनादये परेशाय गणेशाय नमो नमः ॥ 22॥ स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे । भक्तेशाय सुभक्त्या वै सन्तुष्टाय नमो नमः ॥ 23॥ सर्वाकाराय सर्वादिपूज्याय परमात्मने । ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥ 24॥ निराकाराय सर्वेषां पूज्याय परमप्रिय । विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥ 25॥ मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः । ब्रह्मणे विष्णवे तुभ्यं शङ्कराय नमो नमः ॥ 26॥ शक्तये सूर्यरूपायेन्द्राय वायुस्वरूपिणे । चन्द्राय वरुणायैव यमाय ते नमो नमः ॥ 27॥ अग्नये नैरृतायैव कुबेराय धराधर । नराय पशुरूपाय नमो नागासुराय ते ॥ 28॥ चराचरमयायैव चराचरविवर्जित । समाय सहजायैव स्वसंवेद्याय ते नमः ॥ 29॥ योगाय शान्तिनाथाय शान्तिदाय नमो नमः । किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥ 30॥ धन्योऽहं सर्वभावेन तवाङ्घ्रियुगदर्शनात् । वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥ 31॥ एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च । तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥ 32॥ (फलश्रुतिः) श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ 33॥ त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् । भविष्यति महाभाग पठतां शृण्वतां सदा ॥ 34॥ सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् । नानाकार्यकरं भावि अन्ते स्वानन्ददायकम् ॥ 35॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । साधुस्तं हृदि सन्ध्यात्वाऽभवत्तत्रैव संस्थितः ॥ 36॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः । मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥ 37॥ अन्यच्च शृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् । मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥ 38॥ एकः कैवर्तकः कश्चिन्नाम्ना शम्बुरिति स्मृतः । स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥ 39॥ समागते मार्गशीर्षे स्नानं कृत्वा महामतिः । गणेशं प्रणनामाऽथ नित्यं कुटुम्बपोषकः ॥ 40॥ ततः परं नृपस्यैव चकार सेवनं सदा । पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥ 41॥ तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह । मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥ 42॥ तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् । एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥ 43॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगामिनः । किञ्चिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥ 44॥ इदं यः शृणुयान्नित्यं मार्गशीर्षे नरोत्तमः । पठेत् स सिद्धिसंयुक्तो भविष्यति निरन्तरम् ॥ 45॥ मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया । कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥ 46॥ इति साधुकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ द्वादशस्तोत्रम् \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 24 | 8\.24 21\-46|| ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 24 . 8.24 21-46.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}