% Text title : Shri Ganesha Stotram Shivadattakritam % File name : gaNeshastotramshivadattakRRitaM.itx % Category : ganesha, mudgalapurANa, stotra, dvAdasha % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 29 | 8.29 40-60|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stotram Shivadattakritam ..}## \itxtitle{.. शिवदत्तकृतं श्रीगणेशस्तोत्रम् ..}##\endtitles ## || श्रीगणेशाय नमः ॥ शिवदत्त उवाच । गणेशाय नमस्तुभ्यं पराशरात्मजाय ते । शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥ 40॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । भ्रात्रे सुहृद्गणायैव स्नुषादिवेषधारिणे ॥ 41॥ अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे । भोगहीनाय देवाय सुराय ते नमो नमः ॥ 42॥ अपारगुणधाराय गुणानां पतये नमः । गणेशाय परेशाय पूर्णानन्दाय ते नमः ॥ 43॥ आदिमध्यान्तरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे । आदिमध्यान्तहीनाय साक्षिणे ते नमो नमः ॥ 44॥ स्वानन्दपतये तुभ्यं मूषकवाहनाय च । सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥ 45॥ योगानां पतये तुभ्यं योगशान्तिस्वरूपिणे । गजाननाय शान्तिभ्यः शान्तिदात्रे नमो नमः ॥ 46॥ परेशाय महादीनपालकाय नमो नमः । सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥ 47॥ किं स्तौमि त्वां गणाध्यक्ष वेदाः शान्तिं गतास्त्वयि । अतो नमो नमो नाथ तुष्टो भव महोदर ॥ 48॥ रजांसि स्वस्थितास्तारा मेघबिन्दूंश्च मानवः । गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥ 49॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः । वेदान्तागोचरे गम्यो योगिभिश्च शिवादिभिः ॥ 50॥ एवं स्तुत्वा गणेशानं ननाम मुनिपुङ्गवः । तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥ 51॥ श्रीगणेश उवाच । वरान् वृणु महाभाग ये ते चित्ते ददामि तान् । प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥ 52॥ शिवदत्त उवाच । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् । नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥ 53॥ (फलश्रुतिः) श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥ 54॥ त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् । श्रवणात् सिद्धिदं सर्वं भविष्यति निरन्तरम् ॥ 55॥ यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति । स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥ 56॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मनायकः । शिवदत्तो गणेशानं सञ्चिन्त्य स्वाश्रमे स्थितः ॥ 57॥ सदा योगीन्द्रवन्द्यः स बभूवे गाणपाग्रणीः । अन्ते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥ 58॥ एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् । कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥ 59॥ वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् । यः पठेच्छृणुयाद् वाऽपि स सर्वफलभाग्भवेत् ॥ 60॥ इति शिवदत्तकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ द्वादशस्तोत्रम् \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 29 | 8\.29 40\-60|| ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 29 . 8.29 40-60.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}