% Text title : Shri Ganesha Stotram Shrisamasasamvatsarakritam % File name : gaNeshastotramshrIsamAsasaMvatsarakRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 19 | 8.19 9-33॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stotram Shrisamasasamvatsarakritam ..}## \itxtitle{.. श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम् ..}##\endtitles ## || श्रीगणेशाय नमः ॥ समाससंवत्सर उवाच । नमस्ते धूम्रवर्णाय वक्रतुण्डाय ढुण्ढये । हेरम्बाय परेशाय विघ्नेशाय नमो नमः ॥ 9॥ शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने । लम्बोदराय सर्वादिपूज्याय तु नमो नमः ॥ 10॥ अनाथानां सुनाथाय पात्रे हर्त्रे नमो नमः । कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥ 11॥ आदिमध्यान्तसंस्थायादिमध्यान्तविवर्जित । गणेशाय गणानां ते चालकाय नमो नमः ॥ 12॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः ॥ 13॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते तुभ्यं सर्वेशाय नमो नमः ॥ 14॥ अनन्तविभवायैवानन्तमायाप्रचारिणे । मायिने मायिनां मोहदात्रे मायास्वरूपिणे ॥ 15॥ शान्तियोगमयायैव शान्तियोगधराय ते । शान्तियोगप्रदात्रे च योगेशाय नमो नमः ॥ 16॥ किं स्तौमि त्वां गणाधीश चिन्तामणिस्वरूपिणे । योगिनः शान्तिमापन्ना वेदा यत्र विशेषतः ॥ 17॥ अतो नमाम्यहं नाथ तेन तुष्टो भव प्रभो । वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् ॥ 18॥ भक्तिं ते चरणे नित्यं देहि सर्वभयापहाम् । कालमानकरं ढुण्ढे वीर्यं देहि स्वभावजम् ॥ 19॥ कर्म मासादिषु प्राज्ञैः कृतं तच्छुभदं भवेत् । साक्षित्वं कर्मणां देहि साधुपादप्रपूजनम् ॥ 20॥ एवमुक्त्वा प्रणेमुस्तं मासाः संवत्सरान्विताः । तानुवाच गणाध्यक्षो वचः स्तोत्रेण तोषितः ॥ 21॥ (फलश्रुतिः) श्रीगणेश उवाच । यद्यत् सम्प्रार्थितं मासाः संवत्सर तथास्तु वै । सर्वगाः कालरूपस्था भविष्यथ न संशयः ॥ 22॥ सूर्येण संयुताः सर्वे द्वादशदेहधारिणा । फलदाः कर्मणां चैव भविष्यथ विशेषतः ॥ 23॥ ब्रह्मार्पणतया कर्म यद्भवत्सु कृतं नरैः । अन्ते सलोकतां तेभ्यो दातारश्च भविष्यथ ॥ 24॥ याथातथ्यविभागेन साक्षिणः सर्वजन्मिनाम् । भविष्यथ तथा भक्ता मयि मोहविवर्जिताः ॥ 25॥ आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि । देवताऽहं त्वदीये तु कर्मणां फलदायकः ॥ 26॥ सर्वेषु मलरूपं यत् कृतं मासेषु मानवैः । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ 27॥ त्वदीये कालभावे तु कर्म यन् मानवैः कृतम् । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ 28॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । पठतां शृण्वतां नॄणां भावपूरं न संशयः ॥ 29॥ कालदोषभवं पापं कालस्योल्लङ्घनादिकम् । हराम्यनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्तिदः ॥ 30॥ evamuktvAM.atardadhe.asau गणेशो गणवल्लभः । संवत्सरः प्रसन्नात्मा स्वकार्यनिरतोऽभवत् ॥ 31॥ मासाः स्वकार्यसामर्थ्ययुक्ता हृष्टा बभूविरे । कालभावधराः सर्वे साक्षिणः सर्वकर्मणाम् ॥ 32॥ एतत् संवत्सरस्यैव समासस्य चरित्रकम् । यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥ 33॥ इति श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 19 | 8\.19 9\-33|| ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 19 . 8.19 9-33.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}