% Text title : Shri Ganesha Stotram Somadattakritam % File name : gaNeshastotramsomadattakRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 21 | 8.21 61-78|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stotram Somadattakritam ..}## \itxtitle{.. somadattakR^itaM shrIgaNeshastotram ..}##\endtitles ## || shrIgaNeshAya namaH || somadatta uvAcha | gaNeshAya pareshAya sadA shAntipradAyine | yoginAM yogarUpAya hR^idisthAya namo namaH || 61|| vighneshAya mahAvighnavighnadAya parAtmane | vighnahartre svabhaktAnAM sattAdhArAya te namaH || 62|| anAdaye mahAkAla kAlAya kAlarUpiNe | ante vihArayuktAyAdinAthAya namo namaH || 63|| vinAyakAya devAya sarveShAM nAyakAya cha | nAyakebhyaH padAdInAM dAtre tubhyaM namo namaH || 64|| lambodarAya sarveShAmudarasthAya te namaH | apArodArabhAvAya brahmeshAya namo namaH || 65|| AdimadhyAntahInAya tadAkArasvarUpiNe | svAnandapataye tubhyaM svasaMvedyAya te namaH || 66|| siddhidAtre subhaktebhyo duShTAnAM siddhihAriNe | siddhipate mahAsiddhirUpAya te namo namaH || 67|| buddhipate subuddhInAM dAtre sAdhujanapriya | durbuddhidAyine tubhyaM duShTebhyo vai namo namaH || 68|| sampraj~nAtasvarUpAyAsampraj~nAtaM mahAshiraH | tayoryoge narAkAra gajAkArAya te namaH || 69|| kiM staumi gaNanAtha tvAM sadA yogasvarUpiNe | ataste namanaM kR^itvA kR^itakR^ityo bhavAmyaham || 70|| dhanyo.ahaM sarvabhUteShu tvAM dR^iShTvA gaNanAyakam | kulaM shIlaM yasho dhanyaM janakau tapa AshramaH || 71|| dhanyaM vrataM gaNAdhIsha mahat kArtikamAsagam | tasyAcharaNamAtreNa tvaM me dR^iShTigataH prabho || 72|| bhaktiM tvadIyapAdeShu dehi me dviradAnana | nAnyadyAche bhramairyuktaM gANapatyaparAyaNaH || 73|| tasya tadvachanaM shrutvA gaNeshastamuvAcha ha | yadyadichChasi tattatte saphalaM prabhaviShyati || 74|| gANapatyapriyo.atyantaM bhaviShyasi mahAmune | bhakto madIyapAdasya sarvamAnyo bhaviShyasi || 75|| tvayA kR^itamidaM stotraM sarvasiddhipradAyakam | bhaviShyati nR^iNAM vipra paThatAM shR^iNvatAM sadA || 76|| evamuktvAM.atardadhe.asau vighneshaH karuNAnidhiH | somadatto mahAbhAgo gautamaM praNanAma ha || 77|| tadAdi sa muniH khyAto babhUva gaNapapriyaH | yogI yogavidAM shreShThaH sarvavedArthatattvavit || 78|| iti somadattakR^itaM shrIgaNeshastotraM sampUrNam || \- || mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 21 | 8\.21 61\-78|| ## - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 21 . 8.21 61-78.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}