% Text title : Shri Ganesha Stotram Vishvasahakritam % File name : gaNeshastotramvishvasahakRRitaM.itx % Category : ganesha, mudgalapurANa, stotra % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 26 | 8.26 30-53|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stotram Vishvasahakritam ..}## \itxtitle{.. विश्वसहकृतं श्रीगणेशस्तोत्रम् ..}##\endtitles ## || श्रीगणेशाय नमः ॥ विघ्नेशाय नमस्तुभ्यं परात्परतमाय च । हेरम्बाय गणेशाय गणानां पतये नमः ॥ 30॥ मायाकारशरीराय मायिकशिरसे नमः । तयोर्योगे सुदेहाय गजानन नमोऽस्तु ते ॥ 31॥ राजसाय नमस्तुभ्यं सृष्टिकर्त्रे कृपालवे । सात्त्विकाय सदा सर्वपालकाय नमो नमः ॥ 32॥ तामसाय जनानां तु संहर्त्रे कालरूपिणे । कर्मणे त्रिस्वरूपाय नमोऽहङ्कृतिधारिणे ॥ 33॥ चालकाय महामोहदायिने शक्तिरूपिणे । गुणेशाय गुणानां वै सत्ताधाराय ते नमः ॥ 34॥ बिन्दुमात्रशरीराय सोऽहङ्काराय देहिने । बोधाय प्रकृतिस्थाय खेलकाय नमो नमः ॥ 35॥ विदेहाय परेशाय स्वानन्दाय नमोऽस्तु ते । अयोगाय सुशान्ताय योगेशाय नमो नमः ॥ 36॥ किं स्तौमि त्वां गणाध्यक्ष योगशान्तिस्वरूपिणम् । तव दर्शनजेनैव बोधेन स्तुतवानहम् ॥ 37॥ एवमुक्त्वा विश्वसहो ननामैव गजाननम् । तमुत्थाप्य गणाधीशस्तं जगाद हितं वचः ॥ 38॥ (फलश्रुतिः) श्रीगणेश उवाच । त्वया कृतं मदीयं तु स्तोत्रं सर्वप्रदं भवेत् । पठतां शृण्वतां नित्यं भक्तिवर्धनमुत्तमम् ॥ 39॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । भुक्तिमुक्तिप्रदं ब्रह्मदायकं श्रवणाद्भवेत् ॥ 40॥ मयि भक्तिर्दृढा ते वै भविष्यति सुखप्रदा । यद्यदिच्छसि तत्तत्ते सफलं ह्यस्तु सर्वदा ॥ 41॥ एवमुक्त्वा gaNAdhIshoM.atardadhe तस्य पश्यतः । विश्वसहो गणेशस्य भजने तत्परोऽभवत् ॥ 42॥ गाणपत्याग्रणीः सोऽपि बभूव मुद्गलोपमः । सदा माघव्रते संस्थो गाणेशपञ्चके रतः ॥ 43॥ अन्यच्छृणु महच्चित्रं चरित्रं माससम्भवम् । सर्वपापहरं विप्र श्रवणात् सुखदं भवेत् ॥ 44॥ चाण्डालः कोऽपि नीलाख्यः श्रुत्वा गणपतेः कथाम् । माघस्नानपरो भूत्वा व्यवसायं चकार ह ॥ 45॥ स्नात्वा प्रातस्ततः सोऽपि व्यवसायपरोऽभवत् । रात्रौ गीतं गणेशस्य गायति स्म निरन्तरम् ॥ 46॥ एवं गीतं माघमासे गणेशं देवमन्दिरे । गत्वा गायन् पुनः सोऽपि कुटुम्बभरणे रतः ॥ 47॥ एकदा कार्यसंस्थः स माघमासे बभूव ह । याममात्रगतायां तु ययौ रात्रौ गणेश्वरम् ॥ 48॥ प्रणम्य विघ्नहर्तारं गीतं गीत्वा स्वमन्दिरम् । जगाम मार्गमध्यस्थं पिशाचाः पञ्च तं ययुः ॥ 49॥ दृष्ट्वा क्रूरतरांस्तान् स सस्मार गणनायकम् । गणेशस्मृतिमात्रेण पिशाचाः स्तम्भिता बभुः ॥ 50॥ ततोऽतिविस्मिताः सर्वे पिशाचास्तमलोकयन् । अवलोकनपुण्येन शुद्धान्तरा बभूविरे ॥ 51॥ जगुस्तं नीलकं वाक्यं पिशाचा दुःखसंयुताः । तारयस्व महाभाग संसारान्नः पिशाचकान् ॥ 52॥ तव दर्शनमात्रेण शुद्धा जाता वयं किल । तव गानफलं देहि तेन मुक्ता भवामहे ॥ 53॥ इति विश्वसहकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः 26 | 8\.26 30\-53|| ## - .. मुद्गलपुराणं अष्टमः खण्डः . अध्यायः 26 . 8.26 30-53.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}