% Text title : Shri Ganesha Stuti Rishiputrakrita % File name : gaNeshastutiHRRiShiputrAkRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 7 | 2.7 5-21॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Rishiputrakrita ..}## \itxtitle{.. ऋषिपुत्राकृता श्रीगणेशस्तुतिः ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ऋषिपुत्रा ऊचुः । नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे । ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ 5॥ मनोवागतिरूपाय मनोवारगम्यमूर्तये । योगाकाराय योगाय योगिने ते नमो नमः ॥ 6॥ निराकाराय विघ्नेश भक्तविघ्ननिवारक । शान्तिरूपाय सर्वत्र शान्तिदाय नमो नमः ॥ 7॥ सृष्टिरक्षणसंहारकारिणे ते नमो नमः । सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ 8॥ मायाविकारहीनाय मायिने मोहदायिने । मायाधाराय मायायाश्चालकाय नमो नमः ॥ 9॥ अनन्तविभयायैवानन्तोदारपराक्रम । अनन्ताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ 10॥ वेदान्तागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात् । स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ 11॥ धन्यो नो जनको देव वयं धन्यतमा विभो । विद्या व्रतं तपो मन्त्रोऽस्माकं गणपदर्शनात् ॥ 12॥ वरदश्चेदेकदन्त भक्तिं देहि दृढां त्वयि । यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ 13॥ स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन । यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ 14॥ एवमुक्त्वा पूजयन्त उपचारैरनेकशः । प्रणेमुर्भक्तियुक्तास्तं सरोमाञ्चा बभूविरे ॥ 15॥ ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् । तदेव सफलं सर्वं भविष्यति न संशयः ॥ 16॥ (फलश्रुतिः) भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा । सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ 17॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । यः शृणोति नरो भक्त्या पठेद्वै तस्य सिद्धिदम् ॥ 18॥ एकविंशतिवारं च पठेत्तावद्दिनानि यः । स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ 19॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ 20॥ स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः । सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ 21॥ इति ऋषिपुत्राकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 7 | 2\.7 5\-21॥ ## - .. मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 7 . 2.7 5-21.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}