% Text title : Shri Ganesha Stuti Balikrita % File name : gaNeshastutiHbalikRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं प्रथमः खण्डः । अध्यायः 47 | 1.47 16-35|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Balikrita ..}## \itxtitle{.. balikR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ बलिरुवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ 16॥ सर्वाकाराय देवाय गम्यागम्यस्वरूपिणे । स्वानन्दपतये तुभ्यं हेरम्बाय नमो नमः ॥ 17॥ नमो ब्रह्मपते तुभ्यं गणाध्यक्षाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमो विश्वम्भराय ते ॥ 18॥ अपाराय नमस्तुभ्यं नानामायाश्रयाय च । मायामोहहरायैव गणेशाय नमो नमः ॥ 19॥ सर्वान्तर्यामिणे तुभ्यं चिन्तामणिसुरूपिणे । सततं ब्रह्मभूताय नमस्ते जगदादये ॥ 20॥ अन्ते मध्ये च सर्वत्र संस्थिताय नमो नमः । आदिमध्यान्तहीनाय सिंहवाहाय ते नमः ॥ 21॥ अपराधानसङ्ख्यातान् मदीयान् जगदीश्वर । क्षन्त्वा पाहि गणाधीश पतन्तं नरके च माम् ॥ 22॥ त्वन्मायामोहयोगेन मोहितोऽहं न संशयः । तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः ॥ 23॥ सकलं विघ्नसंयुक्तं जगदेतच्चराचरम् । शिवविष्ण्वादिभिः सार्धं तव मायाविमोहितम् ॥ 24॥ यदि त्वां शरणं ढुण्ढे शिवविष्ण्वादयः प्रभो । गच्छन्ति मोहहीना वै निर्विघ्नास्ते भवन्ति च ॥ 25॥ अन्यथा भ्रष्टरूपास्ते पदहीना भवन्ति च । अतस्त्वं सर्वदेवानां धारको नात्र संशयः ॥ 26॥ सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मतः । सर्वेषां स्थापकाश्चैव तथोत्थापनकारकाः ॥ 27॥ अधुना त्वत्प्रसादेन मया बुद्धं गजानन । अतस्त्वां शरणं यातो दीनोऽनाथश्च साम्प्रतम् ॥ 28॥ रक्ष रक्ष गणाध्याक्ष नरकान्मां दयानिधे । त्वत्स्मृत्या चैव भवति जनः सर्वार्थसिद्धिभाक् ॥ 29॥ एवं नानाविधैः स्तोत्रैस्तुष्टाव दनुजेश्वरः । तदैवाकाशजां वाणीं शुश्राव परमाद्भुताम् ॥ 30॥ मा भयं कुरु दैत्येन्द्र रक्षामि शरणागतम् । नरकात्ते भयं नास्ति मत्स्मृतेः करणात् कदा ॥ 31॥ त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेत् । यः पठेच्छ्रावयेद्वापि नरकात्तस्य नोभयम् ॥ 32॥ धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति । मद्भक्तिवर्धनं चैव बले भवति निश्चितम् ॥ 33॥ श्रुत्वाऽऽकाशभवां वाणीं बलिर्हृष्टो बभूव ह । तमेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः ॥ 34॥ एतस्मिन्नन्तरे विघ्नो विष्णुं तत्याज वै यतः । ततो बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् ॥ 35॥ इति बलिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः 47 | 1\.47 16\-35|| ## - .. मुद्गलपुराणं प्रथमः खण्डः . अध्यायः 47 . 1.47 16-35.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}