% Text title : Shri Ganesha Stuti Brahmadyakrita % File name : gaNeshastutiHbrahmAdyAkRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM chaturthaH khaNDaH | adhyAyaH 6 | 4.6. 24-38|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Brahmadyakrita ..}## \itxtitle{.. brahmAdyAkR^itA shrIgaNeshastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || brahmAdyA UchuH | namaste gaNanAthAya vighnAnAM pataye namaH | anAthAnAM sunAthAya namo vighnanivAraNa || 24|| bhaktebhyaH sarvadAtre te nirAkArAya sAkShiNe | ameyAyApratarkyAya herambAya namo namaH || 25|| gajAnanAya devAya shUrpakarNAya te namaH | mahodarAya sarveShAmAdipUjyAya vai namaH || 26|| sarvAdaye mahAdAtre sarvapUjyAya vai namaH | sarvabhAvasthitAyaiva DhuNDhirAjAya te namaH || 27|| svAnandavAsine tubhyaM yogashAntimayAya cha | yogibhyo yogadAtre vai yogAnAM pataye namaH || 28|| sR^iShTikartre cha pAtre te sR^iShTihartre namo namaH | gaNeshAya guNAnAM vai chAlakAya namo namaH || 29|| Atmane.anAtmane chaiva kAraNAnAM prakAshine | brahmeshAya sadAnAtha devapAlakarUpiNe || 30|| nivAraya mahAvighnaM sahasA samupasthitam | grasiShyati na chedaNDamasmAn vai nAtra saMshayaH || 31|| tvadIyapAdapadmasya vayaM dAsA gajAnana | mariShyAmo yadA nAtha yashastava gataM tadA || 32|| adhunA rakSha devesha na vayaM draShTumugrakam | kShamA gachChanti naH prANA rakSha vighnesha rakSha bhoH || 33|| evaM saMstuvatAM teShAM puraH so.api mahApumAn | gaNeshAkArarUpeNa babhUva nR^ipasattama || 34|| tataste taM praNemushcha pUjayAmAsurAdarAt | mAnasIM svasutAM tasmai daduH sarve shivAdayaH || 35|| sarasvatIM dadau brahmA viShNuH puShTiM cha mAnasIm | yoginIM sha~Nkarashchaiva mohinIM jagadambikA || 36|| sa~njIvanIM dadau tasmai bhAnuH sarvapriya~NkaraH | evaM sampUjya vighneshaM praNatAste mahIpate || 37|| uvAcha tAn sa utthApya vighnesho bhaktibhAvataH | viShNumukhyAna maheshAMshcha meghagambhIraniHsvanaH || 38|| iti brahmAdyAkR^itA shrIgaNeshastutiH sampUrNA || \- || mudgalapurANaM chaturthaH khaNDaH | adhyAyaH 6 | 4\.6. 24\-38|| ## - .. mudgalapurANaM chaturthaH khaNDaH . adhyAyaH 6 . 4.6. 24-38.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}