% Text title : Shri Ganesha Stuti Durvakrita % File name : gaNeshastutiHdUrvAkRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 27 | 5.27. 32-63|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Durvakrita ..}## \itxtitle{.. dUrvAkR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ दूर्वोवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः । भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयङ्कर ॥ 32॥ अनन्तायाप्रमेयाय नानालीलाधराय च । हेरम्बाय महेशानां नमः पूज्याय ते नमः ॥ 33॥ सर्वपूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे । ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥ 34॥ अनाकाराय साकारमूर्तये ब्रह्मरूपिणे । शान्तिभ्यः शान्तिदात्रे ते परेशाय नमो नमः ॥ 35॥ लम्बोदराय चौरेशवाहनाय परात्मने । चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ 36॥ ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ 37॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ 38॥ किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे । अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ 39॥ एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह । जगाद गणराजस्तु दूर्वां तां हर्षसंयुतः ॥ 40॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् । मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥ 41॥ यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा । भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥ 42॥ वरं वरय दास्यामि चित्तस्थं भक्तितोषितः । क्रोधयुक्तोऽपि देवि त्वां मन्त्रत्यागकरीं पुनः ॥ 43॥ श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् । दूर्वा लम्बोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥ 44॥ दूर्वोवाच । वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥ 45॥ अन्यच्च मदसंयुक्तां जगदम्बां गजानन । स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥ 46॥ तृणरूपा भविष्यामि पतिष्यामि धरातले । तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥ 47॥ श्रीगजानन उवाच । मा कुरुष्व वृथा चिन्तां दूर्वे मे शरणागते । सर्वं शुभं करिष्यामि भविष्यामि नियन्त्रितः ॥ 48॥ अंशेन तृणरूपा त्वं भविष्यसि महीतले । देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥ 49॥ पृथिव्यां तृणरूपा त्वममृतरूपधारिका । शतमूला प्रकाण्डाद् वै प्ररोहा च शताङ्कुरा ॥ 50॥ सर्वमान्या सर्वपूज्या देवादीनां सदा प्रिया । भविष्यसि न सन्देहो मद्वरादन्ननायिके ॥ 51॥ महामङ्गलदा प्रोक्ता मम प्रीतिविवर्धिनी । भविष्यसि तु लोकानां शुभमङ्गलदायिका ॥ 52॥ त्वत्पत्रेण नरा भूमावर्चयिष्यन्ति देवपान् । न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥ 53॥ शक्तेश्चैवावतारा ये लक्ष्मीललितिकादयः । तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥ 54॥ शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा । अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥ 55॥ मदीया भक्तिरत्यन्तं दृढा ते प्रभविष्यति । मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥ 56॥ मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः । करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥ 57॥ दूर्वापत्रं विना देवि पूजयिष्यन्ति मां नराः । तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥ 58॥ दूर्वासमं न मे किञ्चित् पूजायां सुप्रियं भवेत् । विना दूर्वां निराहारी भविष्यामि निरन्तरम् ॥ 59॥ त्यक्त्वा दूर्वादलं ये वै पूजयिष्यन्ति मानवाः । शत्रवस्ते मता नित्यं नरकेषु पचन्तु ते ॥ 60॥ येनार्पितं च पूजायां दूर्वापत्रं महामते । तेनापारमयं सर्वं दत्तं मह्यं विशेषतः ॥ 61॥ दूर्वापत्रेण सन्तुष्टो दास्यामि सकलं च मे । ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥ 62॥ ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् । पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥ 63॥ एवमुक्त्वा gaNeshAnoM.atardadhe च प्रजापते । इति दूर्वाकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 27 | 5\.27. 32\-63|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 27 . 5.27. 32-63.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}