% Text title : Shri Ganesha Stuti Dambhasurakrita % File name : gaNeshastutiHdambhAsurakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं प्रथमः खण्डः । अध्यायः 45 | 1.45 9-23॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Dambhasurakrita ..}## \itxtitle{.. dambhAsurakR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ दम्भासुर उवाच । नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे । ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥ 9॥ नमस्ते त्रिदशेशाय दैत्यदानवपाय च । सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ 10॥ सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च । गणानां पतये तुभ्यं हेरम्बाय नमो नमः ॥ 11॥ एकदन्ताय देवाय ह्यनन्तविभवाय ते । विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ 12॥ अपारगुणधाराय दैत्यदानवमर्दिने । मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ 13॥ मनोवाणीविहीनाय योगिभ्यो योगदायिने । योगाय योगनाथाय विश्वपाय नमो नमः ॥ 14॥ मायाधाराय मायायाश्चालकाय नमो नमः । मायाहीनाय सर्वत्र समभावधराय ते ॥ 15॥ अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च । निर्मोहाय समोहाय लम्बोदर नमो नमः ॥ 16॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गा महर्षयः । योगीन्द्रा ब्रह्मविष्ण्वाद्यास्तं किं स्तौमि परात् परम् ॥ 17॥ इत्युक्त्वा पतितः पृथ्व्यां दम्भो भक्तिसमन्वितः । तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ 18॥ (फलश्रुतिः) गणेश उवाच । त्वया दम्भ कृतं स्तोत्रं मम सन्तोषवर्धनम् । यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ 19॥ पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् । आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् ॥ 20॥ एककालं द्विकालं वा त्रिकालं सततं तथा । यः पठेत् स नरोऽत्यन्तं मम प्रीतिकरो भवेत् ॥ 21॥ त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः । अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ 22॥ वरं वरय मत्तस्त्वं यत्त्वच्चित्ते स्थितं परम् । स्तोत्रेण भक्तिभावेन सन्तुष्टोऽहं ददामि ते ॥ 23॥ इति दम्भासुरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः 45 | 1\.45 9\-23|| ## - .. मुद्गलपुराणं प्रथमः खण्डः . अध्यायः 45 . 1.45 9-23.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}