% Text title : Shri Ganesha Stuti Gritsamadakrita % File name : gaNeshastutiHgRRitsamadakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 36 | 5.36. 1-40|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Gritsamadakrita ..}## \itxtitle{.. गृत्समदकृता श्रीगणेशस्तुतिः ..}##\endtitles ## || श्रीगणेशाय नमः ॥ गृत्समद उवाच । नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥ 1॥ ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥ 2॥ कर्तॄणां कतृरूपाय कवये कविनायक । कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥ 3॥ जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते । उपमान्नप्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥ 4॥ सदा मोहयुतायैव मोहमोहकराय ते । जीवाय बृहतां नाथाय बृहस्पतये नमः ॥ 5॥ सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे । गुहाहिताय साङ्ख्याय बृहस्पतिसखाय ते ॥ 6॥ स्वसंवेद्यमयायैव स्वानन्दे योगधारिणे । जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥ 7॥ सत्यायायोगरूपाय मनोवाणीविवर्जित । भद्राणां भद्रकायैव सत्यसत्याय ते नमः ॥ 8॥ सर्वेषां पोषकायैव सोमायामृतरूपिणे । सोमानां सोमदात्रे ते पुष्टिनाथाय ते नमः ॥ 9॥ उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च । त्रयीमयाय तूर्याय तूर्यातीताय ते नमः ॥ 10॥ इन्द्रादिदेवतानां वै सहायाय नमो नमः । धर्मपालकभावाय धर्माधीशाय ते नमः ॥ 11॥ सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः । अराज्याय परेशाय संसारार्णवतारिणे ॥ 12॥ योगेभ्यो योगदात्रे च योगयोगाय ते नमः । शान्तिदाय सदा शान्तिस्थाय तत्पतये नमः ॥ 13॥ इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः । तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥ 14॥ किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् । भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥ 15॥ एवं गृत्समदः स्तुत्वा गणेशानं महीपते । हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥ 16॥ दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः । वरं मत्तस्त्वं वरयाधुना स्तोत्रेण तोषितः ॥ 17॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति न सन्देहो मम भक्तिविवर्धनम् ॥ 18॥ सदा शान्तिमयो भूत्वा मां भजिष्यसि मानद । त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥ 19॥ पुत्रपौत्रादिकं सर्वं धनधान्यादिवर्धनम् । प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥ 20॥ तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह । नियम्य हर्षमुग्रं स प्रणनाम गजाननम् ॥ 21॥ उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् । गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः स्वयम् ॥ 22॥ गृत्समद उवाच । धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः । विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ 23॥ अहो साक्षाद्गणेशानो ब्रह्मेन्द्रो दृष्टिमागतः । मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥ 24॥ एतादृशं गणेशानं दृष्ट्वा त्वां किं वृणोम्यहम् । तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥ 25॥ ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः । अतो मां ब्राह्मणं नाथ कुरु योगीन्द्र वन्द्यकम् ॥ 26॥ यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् । नाथो भवामि विघ्नेश योगीन्द्राणां गुरोर्गुरुः ॥ 27॥ त्वदीयपादपद्मे वै भक्तिं देहि गजानन । सुदृढां गाणपत्येषु सङ्गं देहि सदा च मे ॥ 28॥ गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः । गृत्समदसमो नास्ति गाणपत्यस्वभावधृक् ॥ 29॥ एवमुक्त्वा गणेशानं प्रणनाम महामुनिः । तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥ 30॥ (फलश्रुतिः) श्रीगणेश उवाच । गणानां त्वेति मन्त्रस्य जपः खलु कृतस्त्वया । सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥ 31॥ ऋषिर्भव महाभाग गणानां त्वास्य मन्त्रतः । सूक्तस्यापि विशेषेण ब्राह्मणेन्द्रो भवापि तु ॥ 32॥ आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति । पश्चान् मे देवतायाश्च मुख्यो भव मदीयके ॥ 33॥ न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने । मानयिष्यन्ति विप्रास्त्वामत्रिमुख्या न संशयः ॥ 34॥ त्वदीयस्मरणं नास्ति मन्त्रे वैदिकगे च मे । गणानां त्वा जपिष्यन्ति फलहीना भवन्तु ते ॥ 35॥ शिवविष्ण्वादयो देवा ब्रह्माद्या ब्राह्मणा नराः । शेषाद्याश्चासुराद्याश्च त्वां नमस्यन्ति नित्यदा ॥ 36॥ त्वदीयावज्ञया क्रुद्धो दहिष्यामि चराचरम् । त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥ 37॥ त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् । भविष्यति मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥ 38॥ भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद । तेन क्षेत्रं समाख्यातं पुष्यकं मत्समाश्रितम् ॥ 39॥ यद्यच्चिन्तयसि प्राज्ञ तत्तत्ते सफलं भवेत् । स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥ 40॥ इति गृत्समदकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 36 | 5\.36. 1\-40|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 36 . 5.36. 1-40.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}