% Text title : Shri Ganesha Stuti Jadabharatakrita % File name : gaNeshastutiHjaDabharatakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 22 | 2.22 5-22|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Jadabharatakrita ..}## \itxtitle{.. jaDabharatakR^itA shrIgaNeshastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || jaDabharata uvAcha | namaH shAntisvarUpAya shAntidAya kR^ipAlave | vighneshAya namastubhyaM herambAya namo namaH || 5|| siddheH pate cha taddAtre bhaktAnAM bhayabha~njana | bhaktipriyAya vai tubhyaM bhaktabhaktAya te namaH || 6|| buddheH pate dhiyo dAtre sarvavidyAkalAtmane | j~nAnarUpaprakAshAya gaNeshAya namo namaH || 7|| mUShakArUDha vai tubhyaM chaturbAhudharAya cha | svAnandavAsine deva vakratuNDAya te namaH || 8|| nAnAvihArayuktAyAnantarUpAya te namaH | ameyAya sadAyogashAntisthAya namo namaH || 9|| dhanyo.ahaM kR^itakR^ityo.ahaM yena dR^iShTo gajAnanaH | vedAdau gocharo.ayaM na kR^ipayA sahasA.a.agataH || 10|| mayA kiM te kR^itaM deva darshanArthaM kimAgataH | bhaktyA samaM na ki~nchitte priyaM j~nAtaM mayAdhunA || 11|| bhaktyA tvAM hR^idi sandhyAyan saMsthito jaDavatprabho | tvameva mohito bhaktyA mama sannnidhigaH kR^itaH || 12|| aho bhaktisamaM ki~nchinnaiva dR^iShTaM na cha shrutam | yayA tvaM shAntiyogastho mohitaH sahasA.a.agataH || 13|| tvadIyAMshasamutpannaM sakalaM brahmanAyaka | kiM dadAmi gaNeshAna yena tuShTo bhaviShyasi || 14|| atastvAM namanaM kurve deho.ayaM te niveditaH | varaM dehi mahAbAho yena tR^ipto bhavAmyaham || 15|| bhaktiM dR^iDhAM tvachcharaNe vyabhichAravivarjitAm | dehi nAtha dayAsindho nAnyad yAche kadAchana || 16|| evamuktvA gaNAdhyakShaM nanAma sa punaH punaH | premNA nanarta yogIndrastamuvAcha gaNAdhipaH || 17|| (phalashrutiH) gaNesha uvAcha | bhavitA sudR^iDhA bhaktirmama te munisattama | vyabhichAravihInA te na chA~Ngirasa saMshayaH || 18|| tvayA kR^itamidaM stotraM madIyaM yogashAntidam | bhaviShyati mahAbhAga mama prItikaraM param || 19|| yaM yamichChati taM taM vai dAsyAmi stotrapAThakaH | shR^iNuyAttasya tadvachcha bhaviShyati na saMshayaH || 20|| evamukvAntardadhe.asau gaNanAthaH prajApate | sa munirbhaktisaMyukto.abhavattatraiva saMsthitaH || 21|| ante gaNesharUpo.asau jAto yogIndrasattamaH | guhA tatra prasiddhA vai vartate.adya mahAmuneH || 22|| iti jaDabharatakR^itA shrIgaNeshastutiH sampUrNA || \- || mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 22 | 2\.22 5\-22|| ## - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 22 . 2.22 5-22.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}