% Text title : Shri Ganesha Stuti Kashikrita % File name : gaNeshastutiHkAshikRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं प्रथमः खण्डः । अध्यायः 51 | 1.51 47-61|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Kashikrita ..}## \itxtitle{.. kAshikR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ काश्युवाच । नमस्ते गणनाथाय नमस्तेऽनन्तरूपिणे । नमस्ते सर्वदात्रै वै मायाधाराय ते नमः ॥ 47॥ गजवक्त्रधरायैव शूर्पकर्णाय ते नमः । सर्वभूषाय वै तुभ्यं वक्रतुण्ड नमोऽस्तु ते ॥ 48॥ निराकाराय नित्याय निर्गुणाय गुणात्मने । वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥ 49॥ ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमः सर्वाभयङ्कर ॥ 50॥ अनाथाय च नाथाय सर्वेषां पालकाय च । भक्तेभ्यः सर्वदात्रे ते विघ्नहर्त्रे नमोऽस्तु ते ॥ 51॥ विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च । योगिनां हृदि संस्थाय योगगम्याय ते नमः ॥ 52॥ मनोवाणीविहीनाय शान्तिरूपाय ते नमः । शान्तेभ्यः शान्तिदात्रे च गणेशाय नमो नमः ॥ 53॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सशास्त्रकाः । शान्तिं प्राप्ता महाभागा अतस्त्वां प्रणमामि वै ॥ 54॥ रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् । अविमुक्ता शिवेनैवं नाम व्यर्थं बभूव मे ॥ 55॥ शिवहीना कृता देव दैवं तु परमाद्भुतम् । अतस्ते शरणं प्राप्ता शङ्करं दर्शयस्व माम् ॥ 56॥ इत्युक्त्वा पतिता तस्य पादयुग्मे महामुने । तामुत्थाप्य गणाधीशो जगौ मधुरया गिरा ॥ 57॥ (फलश्रुतिः) गणेश उवाच । मा शोकं कुरु कल्याणि शङ्करं दर्शयामि ते । अविमुक्तमिदं नाम सार्थकं प्रभविष्यति ॥ 58॥ त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेत् । यः पठिष्यति भक्त्या च श्रोष्यते तस्य सुन्दरि ॥ 59॥ यं यमिच्छति भावेन तं तं दास्यामि सर्वगः । ब्रह्मभूयकरं स्तोत्रं भविष्यति न संशयः ॥ 60॥ इत्युक्त्वा गणनाथश्च तत्रैवान्तरधीयत । तमेव सापि ध्यायन्ती स्थिता कालप्रतीक्षिका ॥ 61॥ इति काशिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः 51 | 1\.51 47\-61|| ## - .. मुद्गलपुराणं प्रथमः खण्डः . अध्यायः 51 . 1.51 47-61.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}