% Text title : Shri Ganesha Stuti Mamasurakrita 1 % File name : gaNeshastutiHmamAsurakRRitA1.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं सप्तमः खण्डः । अध्यायः 3 | 7.3 43-59॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Mamasurakrita ..}## \itxtitle{.. mamAsurakR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ममासुर उवाच । नमस्ते गणनाथाय गणानां पतये नमः । गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥ 43॥ विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे । भक्तानां विघ्नहन्त्रे ते इतरेषां प्रहारिणे ॥ 44॥ अनाथानां प्रणानाथ नाथाय नाथदायिने । नाथानां नाथरूपायानाथाय तु नमो नमः ॥ 45॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्राह्मणानां च पालकाय नमो नमः ॥ 46॥ अमेयशक्तये चैव शक्तिरूपधराय ते । शक्तिभ्यः शक्तिदात्रे ते शक्तिशक्ते नमो नमः ॥ 47॥ परेशाय परेभ्यस्तु परपदप्रदायिने । पराय पररूपाय परात्पर नमोऽस्तु ते ॥ 48॥ ज्येष्ठराजाय ज्येष्ठेभ्यः परपदप्रदायिने । ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः ॥ 49॥ विघ्नेश्वरानन्तविहारकारिन् स्वानन्ददात्रे सकलानुगोप्त्रे । सिद्धेश्च बुद्धेः पतये परात्मन् हेरम्ब सर्वत्र नमो नमस्ते ॥ 50॥ किं स्तौमि योगप्रदमेकदन्तं योगस्वरूपं परमार्थभूतम् । स्तोतुं न शक्ताः प्रभवन्ति वेदाः शम्भ्वादयो योगिन एव ढुण्ढिम् ॥ 51॥ धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवं गजाननम् । अगम्यं योगिनां साक्षात् कृतकृत्योऽहमञ्जसा ॥ 52॥ वरदोऽसि गणाधीश तदा मे तत्त्वभिः कदा । न भवेत्तद्भवेभ्यो वै मरणं त्वत्प्रसादतः ॥ 53॥ यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो । आरोग्यादि समायुक्तं मां कुरुष्व गजानन ॥ 54॥ राज्यं ब्रह्माण्डगोलस्य देहि मे वाञ्छितप्रद । सङ्ग्रामे न समं तत्र किञ्चिद्भवतु विघ्नप ॥ 55॥ सदा विजयसंयुक्तमजेयं शङ्करादिभिः । मां कुरुष्व गणाधीशामोघशस्त्रप्रधारिणम् ॥ 56॥ (फलश्रुतिः) श्रीगणेश उवाच । दुर्घटं कथितं सर्वं त्वया दैत्येन्द्रनायक । तुष्टस्तथापि दास्यामि त्वयोक्तं ते भविष्यति ॥ 57॥ स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदं तथा ॥ 58॥ evamuktvAM.atardadhe.asau गणेशो ब्रह्मणां पतिः । ममासुरः प्रसन्नात्माऽभवच्छम्बरगेहगः ॥ 59॥ इति ममासुरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः 3 | 7\.3 43\-59|| ## - .. मुद्गलपुराणं सप्तमः खण्डः . अध्यायः 3 . 7.3 43-59.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}