% Text title : Shri Ganesha Stuti Naradamunikrita % File name : gaNeshastutiHnAradamunikRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 31 | 2.31 48-65|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Naradamunikrita ..}## \itxtitle{.. nAradamunikR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमो नमो गणेशाय गणपालकमूर्तये । गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥ 48॥ मूषकारूढकायैवानादिरूपाय ते नमः । आकारादिविहीनायाकारिरूपाय ते नमः ॥ 49॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥ 50॥ नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुण्ढये । बुद्धिदात्रे धियः पात्रे सर्वान्तश्चारिणे नमः ॥ 51॥ स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः । योगरूपाय शान्ताय योगानां पतये नमः ॥ 52॥ आदिमध्यान्तहीनाय कर्त्रे हर्त्रे नमो नमः । पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥ 53॥ वक्रतुण्डाय देवाय लम्बोदरधराय च । सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥ 54॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाः कदाचन । वयं तत्र च के देव वेदैर्ज्ञानधरा यतः ॥ 55॥ एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः । धृत्वा मनसि तद्रूपं भक्तिभावेन यन्त्रिताः ॥ 56॥ पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः । kR^itAM.ajalipuTA देवं गणेशं सर्वनायकम् ॥ 57॥ यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् । पदभ्रष्टा वयं तेन कृताः कर्मविवर्जिताः ॥ 58॥ भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् । एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥ 59॥ देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः । उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥ 60॥ गजासुरवधं देवा मुनयश्च सुदुष्करम् । तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥ 61॥ मदीया भक्तिरचला भविष्यति सुदुर्लभा । पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥ 62॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ 63॥ पठतां शृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् । दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥ 64॥ इत्युक्त्वान्तर्दधे देवो गणेशः सर्वसिद्धिदः । वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥ 65॥ इति नारदमुनिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 31 | 2\.31 48\-65|| ## - .. मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 31 . 2.31 48-65.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}