% Text title : Shri Ganesha Stuti Prajapatikrita % File name : gaNeshastutiHprajApatikRRitA.itx % Category : ganesha, mudgalapurANa, stuti, ekAdasha % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 5 | 2.5 6-24॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Prajapatikrita ..}## \itxtitle{.. prajApatikR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ प्रजापतय ऊचुः । नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे । सर्वात्मने स्वसंवेद्यरूपिणे ते नमो नमः ॥ 6॥ योगाय जगतां पात्रे ब्रह्मदात्रे नमो नमः । योगिनां गम्यरूपाय शान्तियोगप्रदाय ते ॥ 7॥ स्रष्ट्रे पात्रे च संहर्त्रे नानारूपधराय ते । अव्यक्ताय व्यक्तकाय व्यक्ताव्यक्ताय ते नमः ॥ 8॥ ब्रह्मणे विष्णवे चैव शङ्कराय च भानवे । शक्तये चन्द्ररूपाय यमाय च नमो नमः ॥ 9॥ अग्नये नैरृतायैव वारुणाय च वायवे । कुबेराय च रुद्राय शेषाय च नमो नमः ॥ 10॥ ग्रहनक्षत्ररूपाय सिद्धसाध्यमयाय च । पशवे नररूपाय वृक्षाकाराय ते नमः ॥ 11॥ पर्वताय समुद्राय नदीनदसुरूपिणे । दैत्याय दैत्यनाथाय राक्षसाय नमो नमः ॥ 12॥ अन्नाय फलरूपाय रसरूपाय ते नमः । पञ्चभूतमयायैव सर्वाकाराय ते नमः ॥ 13॥ चिद्रूपाय च बोधाय विदेहाय नमो नमः । असत्याय च सत्याय समरूपाय साधये ॥ 14॥ स्वानन्दाय ह्ययोगाय योगाय गणधारिणे । गणेशाय नमस्तुभ्यं सर्वशान्तिप्रदाय च ॥ 15॥ चिन्तामणिं त्वां कः स्तोतुं समर्थः स्यात्प्रकाशकम् । चित्तस्य चित्तवृत्तीनामतस्त्वां प्रणमामहे ॥ 16॥ (फलश्रुतिः) मुद्गल उवाच । एवं स्तुत्वा गणेशं तं प्रणतास्ते प्रजापते । तानुवाच गणाधीशो वृणुध्वं विविधान् वरान् ॥ 17॥ भवद्भिर्यत् कृतं स्तोत्रं मम मान्यं भविष्यति । यः पठिष्यति भावेन श्रोष्यते सर्वसिद्धिदम् ॥ 18॥ पुत्रपौत्रकलत्रादिप्रदं तेभ्यो भविष्यति । वन्ध्यदोषहरं धान्यधनदं पशुदं परम् ॥ 19॥ भुक्तिमुक्तिप्रदं स्तोत्रं ब्रह्मभूयकरम्भवेत् । मनईप्सितदं पुण्यं नराणां नात्र संशयः ॥ 20॥ गणेशवचनं श्रुत्वा त एवं हर्षसंयुताः । तं प्रणम्य महाभक्त्या ऊचुः प्राञ्जलयोऽभवन् ॥ 21॥ त ऊचुः । यदि प्रसन्नतां यातस्तदा देहि गजानन । त्वदीयामचलां भक्तिं यया मोहो विनश्यति ॥ 22॥ सामर्थ्यमतुलं सृष्टेर्देहि नो विघ्ननायक । यद्यदिच्छामहे ढुण्ढे तत्तत् सिध्यतु सर्वदा ॥ 23॥ ओमित्युक्त्वा गणाधीशोन्तर्धानं प्रचकार वै । तेऽपि तं मनसा ध्यात्वा ययुः स्वस्वपदं ततः ॥ 24॥ इति प्रजापतिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ एकादशस्तोत्रं \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 5 | 2\.5 6\-24॥ ## - .. मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 5 . 2.5 6-24.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}