% Text title : Shri Ganesha Stuti Sasarvasvanandakrita % File name : gaNeshastutiHsasarvasvAnandakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं नवमः खण्डः । अध्यायः 2 | 9.2 21-54॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Sasarvasvanandakrita ..}## \itxtitle{.. ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ससर्वस्वानन्द उवाच । अजं पुराणं परमव्ययं तं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकमप्रमेयम् ॥ 21॥ न जारजं स्वेदजमण्डजं न न चोद्भिदं स्थावरजङ्गमं न । अनादिमध्यान्तममोघरूपं नमामि निर्मायिकमप्रमेयम् ॥ 22॥ न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुण्ढिम् । न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकमप्रमेयम् ॥ 23॥ न जागृतं स्वप्नगतं न देवं सौषुप्तकं नैव तुरीयसंस्थम् । न बिन्दुमात्रं न च सोऽहमेव नमामि निर्मायिकमप्रमेयम् ॥ 24॥ न बोधगं नैव विबोधरूपं न मोहयुक्तं न च मोहहीनम् । न निर्गुणं नो सगुणं तथा तं नमामि निर्मायिकमप्रमेयम् ॥ 25॥ न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा न । न स्वात्मगं सर्वविकारहीनं नमामि निर्मायिकमप्रमेयम् ॥ 26॥ असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेतिगं तम् । निजात्मरूपं विविधेषु नैव नमामि निर्मायिकमप्रमेयम् ॥ 27॥ अनन्तरूपं न तथैकरूपं समं न तुर्यं न च पञ्चमं तम् । सदा गणेशाकृतिरूपधारं नमामि निर्मायिकमप्रमेयम् ॥ 28॥ न चागतं नैव गतं गणेशमयोगरूपं प्रवदन्ति वेदाः । सदा निवृत्तिमयमासमन्तान्नमामि निर्मायिकमप्रमेयम् ॥ 29॥ वचोभिरारात् कथितुं कदाचिदयोगभावान् मनसो न शक्यम् । कदा तमप्राप्य वदामि देवं नमामि निर्मायिकमप्रमेयम् ॥ 30॥ न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् । अनन्तपारं गजवक्त्रधारं नमामि निर्मायिकमप्रमेयम् ॥ 31॥ त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महान्तम् । महोदरं वाहनहीनगं तं नमामि निर्मायिकमप्रमेयम् ॥ 32॥ न योगनिष्ठं न विहारयुक्तं निजात्मनाम्नि नगरे न संस्थम् । निजे समुद्रे न विहारकारं नमामि निर्मायिकमप्रमेयम् ॥ 33॥ न भक्तभक्तिप्रियमेव देवं तथापि योगेन निवृत्तिदं तम् । अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् ॥ 34॥ अहं विकारेण विमोहितोऽतो भ्रमन् गणेशाधिपते महात्मन् । जगत्सु नानाविधब्रह्मसु प्रभो नमामि निर्मायिकमप्रमेयम् ॥ 35॥ समाधिरूपोऽहमचिन्त्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् । भ्रमामि मां रक्ष निवृत्तिदातर्नमामि निर्मायिकमप्रमेयम् ॥ 36॥ सुसिद्धिबुद्धिप्रद मोहयुक्तो विभज्य नानाविधमात्मरूपम् । चतुः पदार्थेषु चरामि भ्रान्त्या नमामि निर्मायिकमप्रमेयम् ॥ 37॥ सुखेलयुक्तोऽहमथो सुखेनेतरेण योगेन तदात्मना वै । न शान्तिजं सौख्यमणु ह्यविन्दं नमामि निर्मायिकमप्रमेयम् ॥ 38॥ अनन्तभावेन विमोहितं मां रक्षस्व ते पादप्रियं गणेश । निवृत्तिकां देहि परार्थभूतां नमामि निर्मायिकमप्रमेयम् ॥ 39॥ नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखाब्धिवासिने । नमश्च हेरम्ब महोदराय ते नमो नमो ब्रह्मपते सुशान्तये ॥ 40॥ अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव ढुण्ढे । दयापरं स्तौम्यधुना च तारय नमो नमो विघ्नपते नमस्ते ॥ 41॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं स्वानन्दः प्रणनाम तम् । भक्त्या हर्षेण संयुक्तस्तमुवाच गजाननः ॥ 42॥ (फलशृतिः |) श्रीगणेश उवाच । वरं वृणु महाभाग सर्वं दास्यामि चेप्सितम् । मायामायिकभेदैस्त्वं दुःखितोऽसि न संशयः ॥ 43॥ त्वया कृतमिदं स्तोत्रं सर्वशान्तिप्रदं भवेत् । न मायासम्भवं दुःखं प्रलभेत् पाठतो नरः ॥ 44॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । असाध्यं साधयेन् मर्त्यः श्रवणेन निजप्रदम् ॥ 45॥ एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकम् । जगाद तं प्रणम्यादौ कृत्वा करपुटं विधे ॥ 46॥ ससर्वस्वानन्द उवाच । यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजम् । सुखं नान्यं वरं भ्रान्तिं मायामेतां निवारय ॥ 47॥ तथेति तमुवाचैव gaNeshoM.atardadhe ततः । स्वानन्दः खिन्नभावेन स्वस्थाने संस्थितोऽभवत् ॥ 48॥ सस्मारायोगनाथं तं ततश्चित्रं बभूव ह । विश्वानि ब्रह्ममुख्यानि स्वानन्दे लयमाययुः ॥ 49॥ ततः स्वयं निजानन्दो नष्टस्तत्र बभूव ह । मायाहीनप्रभावेणायोगस्थः शुशुभे मुदा ॥ 50॥ संयोगमायया हीनो न ददर्श स किञ्चन । स्वात्मानं वाऽपरं मुख्यं अयोगं गणनायकम् ॥ 51॥ सर्वबन्धविनिर्मुक्तं बभूव स्वस्वरूपकम् । एतत् सर्वं समाख्यातमयोगस्य चरित्रकम् ॥ 52॥ अयोगे दक्ष नैवास्ति त्वमहं ब्रह्म शाश्वतम् । न गणेशः स्वसंवेद्यं तेन निर्वृत्तिमाप्नुयात् ॥ 53॥ यः पठेच्छ्रुणुयाद्वा यो ह्ययोगस्य चरित्रकम् । स भुक्त्वा सकलान् भोगानन्ते निर्वृत्तिमाप्नुयात् ॥ 54॥ इति ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ एकविंशतिस्तोत्रं \- ॥ मुद्गलपुराणं नवमः खण्डः । अध्यायः 2 | 9\.2 21\-54|| ## - .. मुद्गलपुराणं नवमः खण्डः . अध्यायः 2 . 9.2 21-54.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}