% Text title : Shri Ganesha Stuti Shaunakaurvaukrita % File name : gaNeshastutiHshaunakaurvaukRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 25 | 5.25. 34-82|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Shaunakaurvaukrita ..}## \itxtitle{.. शौनकौर्वौकृता श्रीगणेशस्तुतिः ..}##\endtitles ## || श्रीगणेशाय नमः ॥ शौनकौर्वौ ऊचतुः । नमस्ते गजवक्त्राय विघ्नेशाय परात्मने । अपाराय महेशाय हेरम्बाय नमो नमः ॥ 34॥ संसारार्णवताराय मायामोहहराय ते । ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥ 35॥ ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये । आदिपूज्याय देवाय चान्तःस्थाय नमो नमः ॥ 36॥ अनादये च सर्वेषां मात्रे पित्रे परात्मने । स्वानन्दवासिने तुभ्यं गणेशाय नमो नमः ॥ 37॥ शूर्पकर्णाय शूराय लम्बोदराय ढुण्ढये । विघ्नकर्त्रे ह्यभक्तानां भक्तानां विघ्नहारिणे ॥ 38॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय च । योगेशाय सुशान्ताय शान्तिदाय नमो नमः ॥ 39॥ गुणान्तं न ययुर्यस्य शिवविष्ण्वादयोऽमराः । योगिनः सगुणस्यापि निर्गुणस्याऽत्र का कथा ॥ 40॥ नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन । धौम्यपुत्रं च मन्दारं शिष्यं मे तारयाऽधुना ॥ 41॥ तारयस्व शमीमौर्वकन्यां तां नाथ विघ्नप । वृक्षयोनिगतौ तौ तु मानुषौ कुरु तादृशौ ॥ 42॥ भक्तिं ते देहि हेरम्ब यया भ्रान्तिर्विनश्यति । दासौ ते पादपद्मस्य वाञ्छितं कुरु सर्वदा ॥ 43॥ तयोर्वचनमाकर्ण्य जगाद गणनायकः । तौ भक्तौ तपसा युक्तौ भक्तिबद्धस्वभावतः ॥ 44॥ श्रीगजानन उवाच । भृशुण्डिना च विप्रर्षी शप्तौ तौ दम्पती पुरा । ज्ञात्वा मदीयतुण्डस्यापमानान्नात्र संशयः ॥ 45॥ भृशुण्डिनोऽतिभक्तस्य मम मिथ्यावचः कदा । न करोमि महाभागौ देहादधिक एव सः ॥ 46॥ भृशुण्डिनोऽपमानश्च क्रियते विविधैर्जनैः । न तत्र कोपसंयुक्तो भवते मुनिसत्तमः ॥ 47॥ मदीयमपमानं स सहते न कदाचन । अतोऽहं तस्य वाक्यं वै न करोमि निरर्थकम् ॥ 48॥ भवद्भ्यां तपसा बद्धः करिष्यामि हितावहम् । शृणुतं मे वचो रम्यं वरं दास्यामि मुख्यकम् ॥ 49॥ मन्दारस्य च शम्याश्च मूले स्थास्यामि निश्चलः । मद्रूपौ वृक्षजातीनां सर्ववन्द्यौ भविष्यतः ॥ 50॥ देवास्तौ प्रणमस्यन्ति किं पुनर्जन्तवो मताः । दर्शनात् स्पर्शनाच्चैव पापघ्नौ तौ भविष्यतः ॥ 51॥ मत्प्रियौ सर्वभावेन देवानां प्रियरूपिणौ । भविष्यतो विशेषेण वृक्षराजौ महामुनी ॥ 52॥ शमीपत्रेण मां विप्रा पूजयिष्यन्ति मानवाः । तेषां वाञ्छां सदाऽहं वै पूरयिष्यामि शाश्वतीम् ॥ 53॥ मन्दारपुष्पमेकं समर्पयिष्यति मे नरः । तेन हृष्टो भविष्यामि फलं दास्यामि वाञ्छितम् ॥ 54॥ कृता नानाविधा पूजा मदीया मानवेन च । दूर्वाहीना वृथा सर्वा भवत्यत्र न संशयः ॥ 55॥ अद्य प्रभृति विप्रेशौ शमीपत्रेण संयुता । मन्दारकुसुमेनैव सफला सा भविष्यति ॥ 56॥ शमीपत्रं नरेणैव भवेन् मयि समर्पितम् । न तु ऋतुशतेनैव तुल्यं तेभ्योऽधिकं मतम् ॥ 57॥ शमीपत्रेण सन्तुष्टो भविष्यामि निरन्तरम् । मन्दारपुष्पकेणैव को वदेत्तु तयोः फलम् ॥ 58॥ नित्यं शमीं नमेद्यस्तु पूजयेद्वा तु संस्पृशेत् । स सप्तकुलसंयुक्तः स्वानन्दं मे गमिष्यति ॥ 59॥ तथा मन्दारवृक्षं यो नमेत् सम्पूजयेन्नरः । संस्पृशेत् सोऽपि स्वानन्दं व्रजेत् सप्तकुलैर्युतः ॥ 60॥ प्रदक्षिणां प्रकुर्वीत शमीमन्दारवृक्षयोः । सप्तद्वीपवती पृथ्व्याः कृता तेन प्रदक्षिणा ॥ 61॥ यदि भावेन वृक्षस्य प्रदक्षिणा कृता भवेत् । शतभूमिप्रदाक्षिण्यसमं पुण्यं लभेन्नरः ॥ 62॥ बहुनाऽत्र किमुक्तेन मद्रूपौ वृक्षजातिषु । तयोश्च महिमानं को भवेद्वर्णयितुं क्षमः ॥ 63॥ वृक्षबुद्ध्या शमीं यो वै मन्दारं यदि पश्यति । स नारकी नरो विप्रौ भविष्यति न संशयः ॥ 64॥ शमीं मन्दारकं वीक्ष्य न नमेद्यो नराधमः । दक्षिणं कुरुते नैव नष्टपुण्यो भवेत्तदा ॥ 65॥ शमीं यश्छेदयेद्वापि मन्दारं मुनिसत्तमौ । नरकेषु महापापी पतिष्यति न संशयः ॥ 66॥ शाखां पत्रं तु यः पापी छेदयिष्यति मानवः । नारकी स भवेन्नूनं दर्शनात् पापदो भवेत् ॥ 67॥ शमीं यो निन्दयेद्वा यो मन्दारं वृक्षसत्तमम् । सर्वभाग्यविहीनः स नारकी जायते ततः ॥ 68॥ मद्रूपेणैव मन्दारं शमीं यस्तु प्रपश्यति । स भुक्त्वा विविधान् भोगानन्ते स्वानन्दगो भवेत् ॥ 69॥ मन्दारमूलमादाय मूर्तिं कृत्वा मदीयिकाम् । पूजयिष्यन्ति मद्भक्तास्तेषां साध्योऽहमञ्जसा ॥ 70॥ मन्दारमूलजा मूर्तिः सद्यः सिद्धिप्रदायिका । तद्वन्नैवान्यसम्भूता मम मूर्तिर्भविष्यति ॥ 71॥ मन्दारमूर्तिगं पूजेत् शमीपत्रेण भावतः । दूर्वामन्दारपुष्पैश्च त्रयं सुदुर्लभं मतम् ॥ 72॥ शमी मन्दारदूर्वाश्च त्रयमेकत्र कारितम् । भक्तेन स तु मत्तुल्यो पूजायां मे भविष्यति ॥ 73॥ शमीमन्दारजां मालां कृत्वा जपं समाचरेत् । अनन्तफलभोक्ताऽसौ भविष्यति न संशयः ॥ 74॥ शमीमन्दारजां मालां दधानः पुरुषो भवेत् । तस्य देहं समालोक्य विघ्ना नश्यन्ति पापकाः ॥ 75॥ अन्ते शमीभवं पत्रं मन्दारकुसुमं तथा । दूर्वापत्रं धृतं येन धरिष्यति यमो न तम् ॥ 76॥ शमीमन्दारसामीप्ये पूजयेन् मां च मानवः । तेनाप्यसङ्ख्यका पूजा कृता मे नाऽत्र संशयः ॥ 77॥ एवमुक्त्वा पुनस्तौ स जगाद गणनायकः । मद्भक्तिं यदि विप्रेशाविच्छथो भावसंयुतौ ॥ 78॥ तदा मन्दारवृक्षस्य मूलजां मूर्तिमादरात् । कृत्वा पूजां प्रकुर्वाथां यथा विधिसमन्वितौ ॥ 79॥ शमीमन्दारदूर्वाभिः सन्तुष्टोऽहं भवामि तु । नान्यथा पूर्णभावेन मम तुष्टिकरं भवेत् ॥ 80॥ तुलसीवर्जितां पूजां मदीयां कुरुतं सदा । शमीमन्दारमालाभिर्जपं मे कुरुतं सदा ॥ 81॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । विप्रौ बभूवतुर्हर्षसमायुक्तौ विशेषतः ॥ 82॥ इति शौनकौर्वौकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 25 | 5\.25. 34\-82|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 25 . 5.25. 34-82.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}