% Text title : Shri Ganesha Stuti Sheshakrita % File name : gaNeshastutiHsheShakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 18 | 5.18. 7-42|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Sheshakrita ..}## \itxtitle{.. sheShakR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ शेष उवाच । गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः । चिन्तामणे महाविघ्ननाशनाय नमो नमः ॥ 7॥ सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः । ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः ॥ 8॥ विनायकाय सर्वेषां नायकाय नमो नमः । नायकानां प्रचालाय नायकैः सेविताय ते ॥ 9॥ विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते । अभक्तानां सुभक्तानां विघ्नहन्त्रे नमो नमः ॥ 10॥ ढुण्ढिराजाय सर्वैश्च ढुण्ढिताय सुसिद्धिद । ढुण्ढितानां महाराज परेशाय नमो नमः ॥ 11॥ ब्रह्मणां पतये तुभ्यं ब्रह्मेभ्यो ब्रह्मदायिने । ब्रह्मभ्यः सुखदायाऽथ शान्तिरूपाय ते नमः ॥ 12॥ स्वानन्दवासिने तुभ्यं सदा स्वानन्दमूर्तये । नाना विहारकर्त्रे ते समाधये नमो नमः ॥ 13॥ मूषकवाहनायैव मूषकप्रियमूर्तये । मूषकध्वजिने तुभ्यं स्तेयरूपाय ते नमः ॥ 14॥ अयोगाय सदा ब्रह्मन् ब्रह्मणे ब्रह्ममूर्तये । असमाधिस्थ हेरम्ब मायाहीनाय ते नमः ॥ 15॥ योगाय योगनाथाय योगेभ्यो योगदायिने । चित्तवृत्तिविहीनाय गणेशाय नमो नमः ॥ 16॥ किं स्तौमि त्वां गणाधीश मनोवाणीविवर्जितम् । मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतया स्थित ॥ 17॥ अतो वेदादयः सर्वे कुण्ठिता नात्र संशयः । योगिनः शुकमुख्याश्चातस्त्वां पश्यामि भाग्यतः ॥ 18॥ एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः । ननर्त तेन शेषश्च हृष्टरोमाऽश्रुलोचनः ॥ 19॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । वरान् वरय शेष त्वं दास्यामि भक्तिभावितः ॥ 20॥ त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् । धर्मार्थकाममोक्षाणां दायकं सर्वसिद्धिदम् ॥ 21॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणान्नाऽत्र सन्देहो भवेन् मद्भक्तिवर्धनम् ॥ 22॥ ततस्तं नागराजश्च जगाद वचनं हितम् । प्रणम्य भावसंयुक्तो विघ्नेशं भक्तिलालसः ॥ 23॥ शेष उवाच । भक्तिं देहि गणाधीश तव पादाम्बुजे पराम् । सदा शान्तिस्थमत्यन्तं कुरुष्व गणनायक ॥ 24॥ चित्तं पञ्चविधं प्रोक्तं तत्र त्वं सततं प्रभो । तिष्ठस्व स्फूर्तिरूपेण मदीयभ्रमनाशकः ॥ 25॥ मनश्चञ्चलभावेन संसारविषये रतम् । भविष्यति न सन्देहोऽतस्त्वं मे तनयो भव ॥ 26॥ संसारे पुत्रभावेन भजिष्यामि निरन्तरम् । हृदि शान्त्या तथा देव कुलदैवतरूपिणम् ॥ 27॥ गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादतः । सर्वसिद्धिप्रदं नाथ भक्तेभ्यः शान्तिदायकम् ॥ 28॥ चित्तभूमिधरं वीक्ष्याऽहं शान्तोऽत्र गजानन । धरणीधरसंज्ञं त्वां वदिष्यन्ति जनाः प्रभो ॥ 29॥ येनाऽहं वै गणाध्यक्ष त्वद्रूपो नाऽत्र संशयः । अतो मदीयनाम्ना त्वं धरणीधरको भव ॥ 30॥ अहं धराधरः प्रोक्तः स्थूलशब्दप्रधारकः । त्वं चित्तभूमिगः स्वामिन् योगेन धरणीधरः ॥ 31॥ एवमुक्त्वा गणेशानं विरराम च काश्यपः । तमुवाच गणाधीशः सन्तुष्टो भक्तवत्सलः ॥ 32॥ (फलश्रुतिः) श्रीगणेश उवाच । त्वयोक्तं सकलं शेष सफलं ते भविष्यति । सदा शान्तिस्वरूपस्थो मां भजिष्यसि निश्चितम् ॥ 33॥ योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद । न योगे त्वत्समः क्वापि भविष्यति महामते ॥ 34॥ सदा भक्तिकरस्त्वं मे नाभौ तिष्ठ धराधर । भ्रमहीनः स्वभावेन मां भजस्व विशेषतः ॥ 35॥ धराधरणदुःखश्रमादिकं वै कदाचन । न भविष्यति ते शेष सर्षपेण समा भवेत् ॥ 36॥ तव विष्णुः शरीरस्थः शयिता नित्यमादरात् । पुष्पतुल्यो भवेद्देवः सोऽपि ब्रह्माण्डनायकः ॥ 37॥ सदा यज्ञेषु भागस्थो भविष्यसि न संशयः । दिक्पालस्त्वं महाभाग सर्वमान्यो न संशयः ॥ 38॥ एवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् । दर्शयामास शेषाय नाना योगधरं परम् ॥ 39॥ समष्टिव्यष्टिरूपं च ददर्श नादरूपकम् । बिन्दुं सोऽहं तथा बोधं विदेहं नागराट् प्रभो ॥ 40॥ स्वस्वरूपमयोगस्थं योगशान्तिमयं तथा । ददर्श विस्मितः शेषोऽभवत् संशयवर्जितः ॥ 41॥ अन्तर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः । शेषस्तत्र गणेशानं स्थापयामास विप्रपैः ॥ 42॥ इति शेषकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 18 | 5\.18. 7\-42|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 18 . 5.18. 7-42.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}