% Text title : Shivakrita Shri Ganesha Stuti % File name : gaNeshastutiHshivakRRitA.itx % Category : ganesha, gaNeshapurANa, stuti % Location : doc\_ganesha % Proofread by : Preeti Bhandare % Description/comments : श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 48 | 2.48 5-19॥ % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivakrita Shri Ganesha Stuti ..}## \itxtitle{.. shivakR^itA shrIgaNeshastutiH ..}##\endtitles ## shiva उवाच । त्वमेव विश्वेश्वर विश्वरूप ! विश्वं सृजस्यत्सि हि पासि देव ! | शुभाशुभं कर्म निरिक्ष्य तस्य ददासि भोगं विविधं गणेश ! ॥ 5॥ ब्रह्मेङ्गितात्ते जगतीं विधत्ते तद्रक्षणं चैव हरिस्थताऽहम् । (ब्रह्मापि सृष्टि कुरुतेङ्गितात्ते) संहारकारीह चराचरस्य विभागकृत्यं हि गुणत्रयस्य ॥ 6॥ तव प्रसादाद्धरिरब्जजोऽपि शिवश्च शक्तो निजकर्मसिद्ध्यै । त्वया विना वेदविधिर्वृथा स्यात् त्वदीयशक्त्या सुरशत्रुनाशः ॥ 7॥ अनन्तशक्तिः प्रकृतिः पुरा त्वां समर्च्य दुष्टं महिषं जघान । यच्छ्वासनिर्धूतनगप्रपातभीतं जगत्कृत्स्नमिदं ररक्ष ॥ 8॥ त्वमप्रमेयोऽखिललोकसाक्षी त्वमव्ययः कारणकारणं च। वेदा विकुण्ठास्त्वयि सर्व एव शेषो धराभृत्तव भक्तितो हि ॥ 9॥ त्वामेव नत्वा परिपूजयन्तः सन्तो यजन्ते मनसा स्मरन्तः । त्वय्येव भक्तिं परिकल्पयन्तो मुक्तिं भजन्ते परिवृत्तिहीनाः ॥ 10॥ अनेकरूपाङ्घ्रिविलोचनस्त्वमनेकशीर्षश्रुतिबाहुजिह्वः । अनन्तविज्ञानघनो ह्यनेकब्रह्माण्डहेतुः परमप्रकाशः ॥ 11॥ तव प्रसादादविमुक्तमेतद् दृष्टं चिराद् यत्नवताऽखिलेश ! | मुनिरुवाच । एवं स्तुत्वा च सम्पूज्य प्रार्थयामास शङ्करः ॥ 12॥ गतं विरहदुःख मे प्राप्य वाराणसीं पुरीम् । इदानीं सर्वदा रक्ष मद्भक्ताँश्च पुरीमिमाम् ॥ 13॥ विना प्रसादं ते न स्यात् काशीवासः कदाचन । दण्डपाणेर्भैरवस्य तेऽपि यस्य कृपा भवेत् ॥ 14॥ तारकं ब्रह्म तस्यान्ते दिशामि च न चान्यथा । माघमासी चतुर्थ्यां यो भौमवारे विधूदये ॥ 15॥ अपूपैर्मोदकैरन्यैरुपचारैः प्रपूजयेत् । संहृत्य तस्य सङ्कष्टं स्तोत्रपाठेन यो नुयात् ॥ 16॥ तस्यापि सकलान् कामान् यच्छ लक्ष्मीमनेकधा । य इदं प्रातरुत्थाय त्रिसन्ध्यं वापि भक्तितः ॥ 17॥ पठेत् स्तोत्रं सकृद् वापि भुक्तिर्मुक्तिश्च तस्य च । अन्वेषयित्वा सर्वार्थान् विदधासि नृणामिह ॥ 18॥ अतो ढुण्ढिरिति ख्यातस्त्रिलोक्यां त्वं भविष्यसि ! | ढुण्ढिरित्येव तं नाम मुक्तिदं पापनाशनम् ॥ 19॥ स्मरणात् सर्वकार्याणां सिद्धिदं चभविष्यति । इति शिवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 48 | 2\.48 5\-19|| ## - .. श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः . अध्यायः 48 . 2.48 5-19.. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}