% Text title : Shri Ganesha Stuti Shryonkarakrita % File name : gaNeshastutiHshryonkArAkRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 6 | 8.6 49-62|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Shryonkarakrita ..}## \itxtitle{.. shryo~NkArAkR^itA shrIgaNeshastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || shryo~NkArAvUchatuH | namaste gaNanAthAya sarvasiddhipradAyaka | siddhibuddhiyutAyaiva gaNAnAM pataye namaH || 49|| svAnandapataye tubhyaM kartR^INAM kartR^irUpiNe | anAthAya sanAthAnAM namo nAthAya te namaH || 50|| pareshAya pareShAM cha pAlakAya parAtmane | AtmanAmamR^itAyaiva vighneshAya namo namaH || 51|| lambodarAya devAya devadevesharUpiNe | devebhyo devatAM dAtre gajAnanAya te namaH || 52|| jyeShTharAjAya sarveShAmAdipUjyAya DhuNDhaye | anAmanAya nityAya sarveshAya namo namaH || 53|| brahmabhyo brahmadAtre te brahmaNe brahmarUpiNe | brahmaNaspataye tubhyaM pUrNayogAya te namaH || 54|| yogashAntimayAyaiva chintAmaNisvarUpiNe | anantAyAdirUpAya chAntaHsthAya namo namaH || 55|| kiM stuvastvAM gaNAdhIsha yogashAntidharaM param | yatra vedAdayaH shAntiM prAptA yogaparAyaNAH || 56|| manovANImayo naiva manovANIvivarjitaH | naiva tvaM te namo nAtha prasanno bhava sarvadA || 57|| evamuktvA gaNAdhIshaM praNematurmahAsura | shryau~NkArau tau samutthApya jagAda gaNanAyakaH || 58|| (phalashrutiH) shrIgaNesha uvAcha | varAn brUtaM mahAbhAge mahAmAye hR^idIpsitAn | dAsyAmi tapasA tuShTaH stotreNAhaM visheShataH || 59|| stotraM bhavatkR^itaM me vai sarvasiddhipradAyakam | paThate shR^iNvate nityaM prabhavedbhuktimuktidam || 60|| brahmabhUyakaraM pUrNaM shryo~NkArayashasAnvitam | mama priyakaraM pUrNaM bhaktivardhanakaM bhavet || 61|| gaNeshavachanaM shrutvochatuHshryo~NkArakau param | gaNeshabhaktisaMyukto bhakteshaM bhaktavatsalam || 62|| iti shryo~NkArAkR^itA shrIgaNeshastutiH sampUrNA || \- || mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 6 | 8\.6 49\-62|| ## - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 6 . 8.6 49-62.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}