% Text title : Shri Ganesha Stuti Svayambhuvakrita % File name : gaNeshastutiHsvAyambhuvakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 5 | 2.5 42-63॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Svayambhuvakrita ..}## \itxtitle{.. स्वायम्भुवकृता श्रीगणेशस्तुतिः ..}##\endtitles ## || श्रीगणेशाय नमः ॥ स्वायम्भुव उवाच । नमस्ते गजवक्त्राय हेरम्बाय नमो नमः । ओङ्काराकृतिरूपाय सगुणाय नमो नमः ॥ 42॥ नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने । गणेशाय सदा भक्तपोषकाय नमो नमः ॥ 43॥ नरकुञ्जररूपाय योगाभेदाय ते नमः । चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ 44॥ नानाभोगधरायैवानन्तलीलास्वरूपिणे । विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ 45॥ सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः । स्वानन्दपतये तुभ्यं सदा स्वानन्ददायिने ॥ 46॥ नमस्ते मूषकारूढसर्वान्तरसुभोगिने । नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ 47॥ सिद्धिबुद्धिपते तुभ्यं द्वेधामायाप्रसारिणे । भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ 48॥ वेदोपनिषदां लभ्यमहावाक्यमयाय ते । ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ 49॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः । योगिनः शेषमुख्या वै शङ्कराद्या महेश्वराः ॥ 50॥ तथापि तव जातेन दर्शनेन गजानन । स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥ 51॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । वेदान्तागोचरो गम्यो धन्योऽहं जगतीतले ॥ 52॥ धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो । विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥ 53॥ इति स्तुत्वा श्रीगणाधीशं भक्त्या परमया युतः । सरोमाञ्चोऽभवत्तत्र प्रणनाम पुनः पुनः ॥ 54॥ तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् । वरं वृणु महाभाग यस्ते मनसि वर्तते ॥ 55॥ कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् । पठते शृण्वते चापि सर्वदं प्रभविष्यति ॥ 56॥ पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् । धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ 57॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् । दृढभक्तिकरं मे च भविष्यति न संशयः ॥ 58॥ इति ब्रुवन्तं विघ्नेशमुवाच मनुसत्तमः । स्वायम्भुवः प्रसन्नात्मा कृताञ्जलिरुदारधीः ॥ 59॥ मनुरुवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्ति दृढां त्वदीयां मे यया मोहो न विद्यते ॥ 60॥ सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् । प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥ 61॥ यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा । तव भक्तेषु वासो मे सदा भवतु मानद ॥ 62॥ तथेति तमुवाचादावन्तर्धानं चकार ह । गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥ 63॥ इति स्वायम्भुवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 5 | 2\.5 42\-63|| ## - .. मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 5 . 2.5 42-63.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}