% Text title : Ganesha Stuti by Tattva % File name : gaNeshastutiHtattvaiHkRRitA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : NA % Proofread by : NA % Description/comments : Mudgalapurana, Khanda 1, Adhyaya 7 -8 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganesha Stuti by Tattva ..}## \itxtitle{.. gaNeshastutiH tattvaiH kR^itA ..}##\endtitles ## श्रीगणेशाय नमः । तत्त्वान्यूचुः । नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च । सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ 39॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः । समाय विषमायैव विघ्नेशाय नमो नमः ॥ 40॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने । नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ 41॥ अनन्तोदरसंस्थाय नानाभोगकराय च । भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥ 42॥ मायाधाराय वै तुभ्यं मायाहीनाय ते नमः । मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥ 43॥ सर्वसिद्धिधरायैव सिद्धीनां पतये नमः । सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥ 44॥ जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः । कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥ 45॥ कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः । ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाय ते नमः ॥ 46॥ चतुर्विधधरायैव चतुर्विधमयाय च । चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥ 47॥ पाशाङ्कुशधरायैव दन्ताभयधराय च । चतुर्भुजाय वै शूर्पश्रुतये तुन्दिलाय च ॥ 48॥ महते चैकदन्ताय महतां च महीयसे । लघवे लघुरूपाय लघूनां लाघवे नमः ॥ 49॥ गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे । ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥ 50॥ किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये । नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥ 51॥ कृताञ्जलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः । तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥ 52॥ (भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् । तपसाऽहं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः ॥ 3॥ भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम । सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥ 4॥ विद्याकामो लभेद्विद्यां धनकामो धनं लभेत् । स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥ 5॥ मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् । अस्य स्तोत्रस्य पठनात् वाञ्छितं लभते परम् ॥ 6॥) इति तत्त्वैः कृता गणेशस्तुतिः समाप्ता । 1\.7\-8 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}