% Text title : Shri Ganesha Stuti Vrindakrita % File name : gaNeshastutiHvRRindAkRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 32 | 5.32. 5-25|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Vrindakrita ..}## \itxtitle{.. vR^indAkR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ वृन्दोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥ 5॥ परेशाय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥ 6॥ ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥ 7॥ अमेयायाप्रतर्क्याय सदा स्वानन्दवासिने । शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥ 8॥ अनाथाय च सर्वेषां नाथाय परमात्मने । वक्रतुण्डाय सर्वेषामादिपूज्याय ते नमः ॥ 9॥ विनायकाय वीराय शूर्पकर्णाय ढुण्ढये । गजाननाय चिन्तामणये हेरम्ब ते नमः ॥ 10॥ अनन्तगुणधाराय नानाखेलकराय ते । परेषां तु परेशाय मूषकध्वजिने नमः ॥ 11॥ पूर्णानन्दाय सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥ 12॥ किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् । अतस्त्वां प्रणमाम्येवं तेन तुष्टो भव प्रभो ॥ 13॥ गाणेशं देहि मे योगं गाणपत्यां च मां कुरु । क्षमस्व मेऽपराधं त्वं त्वदुल्लङ्घनभावजम् ॥ 14॥ अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके । पूजने किञ्चिदल्पेन भावेन वरदायक ॥ 15॥ क्वाऽहं ते समतां नाथ सम्प्राप्नोमि कदापि न । तथा तपोमदेनैतत् कृतं क्षन्तुं त्वमर्हसि ॥ 16॥ एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते । वृन्दा तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ 17॥ (फलश्रुतिः) श्रीगणेश उवाच । मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः । गाणपत्या महाभागे भविष्यसि सदा सुते ॥ 18॥ भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः । पूजयिष्यन्ति मां भक्त्या तत्र त्वां धारयाम्यहम् ॥ 19॥ एकविंशतिपत्राणि ह्यर्पयिष्यन्ति मानवाः । तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥ 20॥ उल्लङ्घनसमं पापं न भूतं न भविष्यति । स्वल्पोल्लङ्घनमात्रेण त्वं त्यक्ता च मया सदा ॥ 21॥ ये मामुल्लङ्घयिष्यन्ति तांस्त्यजामि निरन्तरम् । तत्रापि तपसा बद्धो वृन्दे त्वां मानयाम्यहम् ॥ 22॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । ब्रह्मभूयप्रदं पूर्णं पठते शृण्वते सदा ॥ 23॥ तुलसीं ये नरा मह्यमर्पयन्ति कदा सुते । तत्पापहरणं स्तोत्रं भविष्यति कृतं त्वया ॥ 24॥ उल्लङ्घनाघहं नित्यं भविष्यति विशेषतः । अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥ 25॥ इति वृन्दाकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 32 | 5\.32. 5\-25|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 32 . 5.32. 5-25.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}