% Text title : Shri Ganesha Stuti Vasishthakrita % File name : gaNeshastutiHvasiShThakRRitA.itx % Category : ganesha, mudgalapurANa, stuti, dvAdasha % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 30 | 2.30 2-16|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Vasishthakrita ..}## \itxtitle{.. vasiShThakR^itA shrIgaNeshastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || vasiShTha uvAcha | adyeyaM dharaNI dhanyA pitarau tapa AshramaH | vidyAvratAdi me dhanyaM darshanAtte padasya cha || 2|| tvaM kartA kAraNaM chaiva kAraNAnAM na saMshayaH | gamyAgamyamayaH prokto vede vai vedavAdibhiH || 3|| sarvarUpashcha sarvaistvaM hInaH sarvaprakAshakaH | yogAbhedamayastvaM tvAM kathaM staumi gaNAdhipa || 4|| tathA.api bhaktipAshena yantritastvaM gajAnana | anugrahArthamAyAto nAmarUpadharaH prabho || 5|| tvaddarshanajabodhena staumi tvAM brahmanAyakam | vedAdibhiH sahAdyaishcha saMstutaM yogibhiH param || 6|| namaste gaNanAthAya namaste sarvasAkShiNe | sarvAkArAya vai tubhyaM svasaMvedyAya te namaH || 7|| siddhibuddhipate tubhyaM siddhibuddhipradAya cha | ameyashaktaye deva deva tubhyaM namo namaH || 8|| asampraj~nAtatuNDAya sampraj~nAtasharIriNe | tayoryoge cha yogAtmadehAya tu namo namaH || 9|| shAntiyogaprakAshAya shAntiyogamayAya te | yogibhyo yogadAtre cha yogeshAya namo namaH || 10|| vakratuNDAya vai tubhyamekadantadharAya cha | brahmAkArAtmakAnAM te chihnAnAM dhAriNe namaH || 11|| stuvatastasya harSheNa kaNTharodhaH samAbhavat | nanarta hR^iShTaromA vai dehabhAnavivarjitaH || 12|| nimagnaM taM bhaktirase vIkShya devo gajAnanaH | tamuvAcha mahAbhaktaM bhAvaj~no bhAvapUrakaH || 13|| (phalashrutiH) gaNesha uvAcha | tvayA kR^itamidaM vai yat stotraM bhaktirasapradam | dharmArthakAmamokShANAM dAyakaM prabhaviShyati || 14|| madIyA bhaktirachalA tavAnagha bhaviShyati | smR^itamAtrashcha te gehaM yAsyAmi munisattama || 15|| evamuktvA gaNAdhIshoM.atardadhe mama pashyataH | so.haM taM hR^idaye pashyan sthitaH shAntisamanvitaH || 16|| iti vasiShThakR^itA shrIgaNeshastutiH sampUrNA || dvAdashastotraM \- || mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 30 | 2\.30 2\-16|| ## - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 30 . 2.30 2-16.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}