% Text title : Shri Ganesha Stuti Virochanatrishirasakrita % File name : gaNeshastutiHvirochanAtrishirasakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 29 | 5.29. 48-64|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Virochanatrishirasakrita ..}## \itxtitle{.. virochanAtrishirasakR^itA shrIgaNeshastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || virochanAtrishirasAvUchatuH | gaNeshAya namastubhyaM namaH sarvapriya~Nkara | brahmaNe brahmanAthAya vighneshAya namo namaH || 48|| herambAya pareshAya mUShakadhvajine namaH | Atmane.anAtmane tubhyaM namo lambodarAya vai || 49|| anAmaya hyanAdhAra sarvAdhAra sumUrtaye | vakratuNDAya sarveShAM namaH pUjyAya te namaH || 50|| AdimadhyAntahInAya tadAkArAya DhuNDhaye | jyeShTharAjAya sarveShAM mAtre pitre namo namaH || 51|| sarvAdishUrpakarNAya pUrNAya dharaNIdhara | sheShanAbhivibhUShAya namashchintAmaNe namaH || 52|| siddhibuddhipradAtre te svAnande vAsakAriNe | bhaktebhyaH shAntidAtre vai shAntisthAya namo namaH || 53|| siddhibuddhivarAyaiva namo mUShakavAhana | gajAnanAya jyeShThebhyaH padajyeShThapradAyine || 54|| dhanyau mAtA pitA nAtha kulashIlAdikaM cha me | yena dR^iShTo gaNAdhIsho vedAntAgocharo vibhuH || 55|| vedA vidurno na cha yogino.ayaM brahmAdayo vedavidaH shivAdayaH | shAntyA pralabhyaM gaNanAthamevaM pashyAvahe chitramidaM na saMshayaH || 56|| parAtparastvaM paramaprameyaH kathaM mahAtman sadane gato mama | na matsamo hyaNDakaTAhamadhye gaNesha te pAdasamIpagAdaho || 57|| evaM saMstuvatastasya sastrIkasya mahAmune | atyantabhaktimAhAtmyAt kaNTharodhaH samAbhavat || 58|| nanarta paramAnandayuktastatra prajApate | saromA~ncho na sasmAra yathA bhrAntashcha sAshrukaH || 59|| tatastaM gaNanAtho vai jagAda vachanaM hitam | svayaM sAshruH saromA~ncho bhaktiM dR^iShTvA mahAmune || 60|| (phalashrutiH) shrIgaNesha uvAcha | bhavatkR^itamidaM stotraM mama prItikaraM bahu | bhaviShyati janAnAM vai mune madbhaktivardhanam || 61|| yaH paThiShyati yo martyaH shroShyate sarvamAlabhet | bhuktiM muktiM brahmabhUyaM sarvadA matpriyo bhavet || 62|| varAn vR^iNu mahAyogiMstrishiro manasIpsitAn | sarvaM dAsyAmi bhaktyA te toShito.ahaM na saMshayaH || 63|| gaNeshavachanaM shrutvA sastrIkastrishirAH punaH | uvAcha taM praNamyAdau bhaktyA namro mahAmuniH || 64|| iti virochanAtrishirasakR^itA shrIgaNeshastutiH sampUrNA || \- || mudgalapurANaM pa~nchamaH khaNDaH | adhyAyaH 29 | 5\.29. 48\-64|| ## - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 29 . 5.29. 48-64.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}