% Text title : Shri Ganesha Stuti Yamakrita % File name : gaNeshastutiHyamakRRitA.itx % Category : ganesha, mudgalapurANa, stuti, ekAdasha % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 59 | 2.59. 22-45|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganesha Stuti Yamakrita ..}## \itxtitle{.. yamakR^itA shrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ यम उवाच । नमो गणपते तुभ्यं नानामायाविलासिने । मायाधारकवेषेण स्थिताय तु नमो नमः ॥ 22॥ मायामोहविहीनाय साक्षिणे जगदादये । ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥ 23॥ अनन्ताय नमस्तुभ्यं हेरम्बाय च ढुण्ढये । विघ्नेशाय त्रिनेत्राय लम्बोदर नमोऽस्तु ते ॥ 24॥ गजाननाय देवाय देवानां पतये नमः । देवानां गर्वहन्त्रे च रक्षसां मर्दिने नमः ॥ 25॥ भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते । अनन्ताननधारायानन्तहस्ताय ते नमः ॥ 26॥ अनन्तशिरसे तुभ्यं ब्रह्मभूताय वेधसे । शिवाय शिववन्द्याय शिवदाय नमो नमः ॥ 27॥ अखण्डविभवायैव मूषकध्वजिने नमः । मूषकश्रेष्ठवाहस्थायैकदन्ताय ते नमः ॥ 28॥ आदिमध्यान्तरूपाय सर्वाकाराय ते नमः । पाशाङ्कुशधरायैव सर्वभोक्त्रे नमो नमः ॥ 29॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् । अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥ 30॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गणेश्वरः । अधुना रक्ष मां भक्तं शरणागतवत्सल ॥ 31॥ एवं स्तुवन्तमत्यन्तमुवाच गणनायकः । यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥ 32॥ (फलश्रुतिः) गणेश उवाच । वरं वृणु महाभाग यम त्वं मनसीप्सितम् । दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥ 33॥ ततस्तं भानुजस्तत्रोवाच देहि गजानन । भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥ 34॥ अन्यं वरं च मे देहि मातृशापहरं परम् । यद्यदिच्छामि देवेश तत्तत् सिध्यतु विघ्नप ॥ 35॥ एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् । मदीया ते महाभक्तिर्भविष्यति न संशयः ॥ 36॥ मातृशापस्य योगेन किञ्चिद् दुःखमवाप्स्यसि । क्लेद्यपादाच्च मांसं ते कीटाः सङ्गृह्य सत्वरम् ॥ 37॥ पतिष्यन्ति पृथिव्यां ते त्वं सुपादो भविष्यसि । यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥ 38॥ दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि । धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥ 39॥ स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः । जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥ 40॥ त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः । त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥ 41॥ पठते शृण्वते पूर्णं भविष्यति न संशयः । यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो यम ॥ 42॥ हरामि नात्र sandehoM.ate स्वानन्दं ददाम्यहम् । त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥ 43॥ गणेशतीर्थसंज्ञं तद्भविष्यति न संशयः । अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥ 44॥ सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति । एवमुक्त्वान्तर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥ 45॥ इति यमकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ एकादशस्तोत्रं \- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः 59 | 2\.59. 22\-45|| ## - .. मुद्गलपुराणं द्वितीयः खण्डः . अध्यायः 59 . 2.59. 22-45.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}