% Text title : Ganesha Uttarashatakam 06-32 % File name : gaNeshottarashatakam.itx % Category : ganesha, shataka % Location : doc\_ganesha % Author : nIlakaNThashAstri % Proofread by : Gopalakrishnan % Description/comments : See accompanying gaNeshapUrvashatakam, From stotrArNavaH 06-32 % Latest update : September 10, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIgaNeshottarashatakam ..}## \itxtitle{.. shrIgaNeshottarashatakam ..}##\endtitles ## एवं सृष्टयवनादीन् ब्रह्माण्डानामनेककोटीनाम् । कुर्वन् क्रीडावशतो विनायकत्वं विराजसे मुदितः ॥ 1॥ भौतिकपरमाणूनां पुजञ्जैर्जातं यथा नरशरीरम् । ब्रह्माण्डात्मविराजो वपुर्हि जातं तथैव बहुगोलैः ॥ 2॥ चन्द्राद्या उपगोलास्तेषु हि विश्वम्भरादयो गोलाः । सूर्यादिमहागोलाः सुमणिद्वीपादयः परमगोलाः ॥ 3॥ सर्वावयवसुपूर्णो मातुर्गर्भ यथा शिशुर्भवति । एवं बहुविधगोलैः पूर्णावयवं विराटूस्वरूपं तत् ॥ 4॥ तस्य विराजो देहे कटयूर्ध्वे चैकविंशतिस्वर्गाः । षोढा विभागवन्तस्तेषां मध्ये ह्य त्व यं परमगोलः ॥ 5॥ द्वीपश्चिन्तामणिरिति मूलाधारो विराट्शरीरस्य । ब्रह्माण्डमध्यदेशे तिष्ठत्वचलः सदा निरालम्बः ॥ 6॥ परमात्मकल्पितेषु स्वपथेषु गोला यथा भ्रमन्त्यन्ये । न कदापि तथा भ्राम्यति चिन्तामणिरित्ययं परमगोलः ॥ 7॥ तत्तद्ब्रह्माण्डात्मकविराट्समूहो महाविराड्ब्रह्म । तस्य हि सवावयवा निखिलैब्रह्माण्डकोटिभिः पूर्णः ॥ 8॥ अखिलाण्डकोटिसमुदयजगदात्माभून्महाविराट्पुरुषः । ब्रह्माण्डकोटिमध्ये मूलप्रकृतिस्वरूपको द्वीपः ॥ 9॥ नाम्ना चिन्तामणिरिति मूलाधारे महाविराड् रूपे । सहसिद्धिबुद्धिरस्मिन् सगुणमहावाक्यगणपतिर्भवसि ॥ 10॥ मूलाविद्याप्रतिगतदेवरत्वं हि प्लुतप्रणवरूपी । विरिश्चिहरिहररविभिस्तेषां शक्त्यात्मजादिभिर्विनुतः ॥ 11॥ एकार्णपत्तनाभिधमूलस्थानं विभाति तन्मध्ये । तत्रापि कल्पवृक्षोद्यानगतोङ्कारमण्टपो भाति ॥ 12॥ सिंहासने हि चिन्तामणिमयसोपानसंयुते तस्मिन् । एकाक्षरगणपतिमहमनिशं ध्यायामि सिद्धिबुद्धियुतम् ॥ 13॥ तत्र मयूरेशादिममूर्तिविशेषान् समन्ततोऽभिगतान् । तच्छक्तिमूर्तिसहितान् सहपरिवारान् समाश्रये सततम् ॥ 14॥ तत्र प्रथमावरणे युवराडव्यक्तगणपतिं वन्दे । गणकं हंसगणपतिं भजेऽहमन्यांस्तदीयपरिवारान् ॥ 15॥ अद्भुतरचनावत्यस्तत्र चतुष्षष्टिविधयः सन्ति । तत्तत्स्वथलाधिकारानुरूपगणपाश्च कोटिशः सन्ति ॥ 16॥ नात्रत्यवैभवादीन् शेषोऽपीष्टे यथावदाख्यातुम् । अत्यल्पबुद्धिविभवः प्रभुर्भवेयं कथं नु वर्णयितुम् ॥ 17॥ एकापत्तनस्य तु दक्षिणपार्श्वे पुरं वरं भवति । नाम्ना षडर्णपत्तनमाज्ञास्थानं स्थलं हि कृत्यानां कार्याणाम् ॥ 18॥ अत्र हि षडर्णरूपी निजशक्तिभ्यां चकास्ति विघ्नेशः । तं त्वां नमामि सन्ततं प्रायः प्रागुदितवैभवादियुतम् ॥ 19॥ निचितचतुर्दशभुवनं सप्तमहाद्वीपवसुमतीमध्यम । लोकालोकवलयितं ब्रह्माण्डमिदं तथान्यदपि सर्वम् ॥ 20॥ गगने खद्योत इव ह्यण्डः प्रद्योततेऽयमेकैकः । अण्वणुमात्रावयवः परिणतजगदाकृतेः किल महाप्रकृते ॥ 21॥ निखिलब्रह्माण्डोपरिभागे स्वानन्दभवनलोकरते । अन्वर्थनामधेयो मुद्गलकपिलादियोगिभजनीयः ॥ 22॥ स द्वादशान्तदेशो महाविराजोऽखिलाण्डरूपस्य । ऐक्षवसागरमध्ये प्रदीप्यते कोटियोजनं विततः ॥ 23॥ कोटिदिवाकरदीप्तिर्यत्र च पुरुषार्थसम्परिसमाप्तिः । यत्र न पुनरावृत्तिर्यश्च महावाक्यगणपतेर्वसतिः ॥ 24॥ तत्र हि मूलस्थानं शतयोजनविस्तृतायतोत्तुङ्गम् । ओङ्कारवलयरूपामृतसागरमध्यगं विभाति तव ॥ 25॥ तत्र सहस्रस्तम्भे चिन्तामणिमण्टपे विचित्रतमे । एकाक्षरपीठे तव तेजोमयविग्रहं हृदा कलये ॥ 26॥ भवदीयसत्यभागे स्मितवदनां ब्रह्मभावदां दयिताम् । ध्यायामि सिद्धिदेवीं पीताम्बरधारिणीं च जगदम्बाम् ॥ 27॥ कल्हारकुसुममालां कस्तूरीतिलकविज्वलत्फालाम् । करुणापूर्णकटाक्षां कनकसवर्णा सदृक्षां ञ्च मोक्षलक्ष्मीं ताम् ॥ 28॥ शशिशेखरां त्रिनयनां सुवर्णसरसीरुहे सुखासीनाम् । भासुरसर्वविभूषणवृन्दां सर्वाङ्गसुन्दरीं वन्दे ॥ 29॥ ध्यायामि बुद्धिदेवीं ब्रह्मज्ञानप्रदयिनीं दयिताम् । भवदीयदक्षभागे घनसारतुषारसन्निभशरीराम् ॥ 30॥ मन्दस्मितमुखपद्मां मन्दारमुखप्रसूनकृतमालाम् । वन्दारुमधुज भजन लोलां वृन्दारकमुख्यमृग्यपदमूलाम् ॥ 31॥ कस्तूरिकाविशेषकविलसितनिटिलां गणेशकृतलीलाम् । सिततामरसासीनां त्रिलोचनां चन्द्रशेखरां रुचिराम् ॥ 32॥ भवतो भवनं परितः प्रथमावरणे विचित्ररत्नानि । क्रीडागानादीनि स्थानानि मनोहराणि सुबहूनि ॥ 33॥ तत्तत्स्थानानुगुणं गृहीतकमनीयविग्रहविशेषः । सिद्धथा बुद्धया च युतो विहरसि मुदितस्तदर्हपरिवारः ॥ 34॥ कन्दर्पकोटिपरिभूसौन्दर्यझरीतरङ्गिताकाराः । क्रीडागानादिगता मङ्गलमूर्तीश्च मन्महे मनसि ॥ 35॥ भवतः कटाक्षवीक्षां प्रतीक्षमाणाश्च किङ्करप्रवराः । आज्ञाकरणप्रवणा अभ्यर्णे सन्ति कोटिकोटिगणाः ॥ 36॥ भवतो हि वामपूर्वे किञ्चिन्यूने महेन्द्रमणिपीठे । आसीनं युवराज सिद्धिसुताऽव्यक्तगणपतिं वन्दे ॥ 37॥ दूर्वादलवच्च्यामलकोमलमूर्तिं निशाकरापीडम् । कन्दर्पसुन्दराङ्गं कौस्तुभचिन्तामणिप्रभादीप्रम् ॥ 38॥ निजलोकवासिसर्वाभीप्सितविज्ञापनादिवानाम् । विज्ञापयति विशेषान् स किल महावाक्यगणपतेः सविधेभवते ॥ 39॥ भवदीयसन्निधाने तस्मादन्यो न कोऽपि गणवर्गः । गन्तुं स्थातुं वापि प्रभवति किमुत प्रभाषणादिविधौ ॥ 40॥ अपि चाव्यक्तनिवेदितनिजभक्तजनानुकूलकृत्यानि । आकर्णनमात्रादपि सद्यः कर्तुं कृतादरो हि भवान् ॥ 41॥ भवतो हि याम्यपूर्वे स्फाटिकपीठे गुरुं सुखासीनम् । अतिसुन्दरं युवानं बुद्धेः सूनुं वि सु लेखनीपाणिम् ॥ 42॥ चूडाशशिप्रकाशं शुद्धस्फटिकप्रभाप्रतीकाशम् । गणकं गणकाधीशं हंसगणेशं नमाम्यमात्ये नमामि सचिवे शम् ॥ 43॥ लोकं देशं ग्राम ब्रह्माण्डस्थितपरात्मभक्तानाम् । पूर्वाचरितान् गणको धर्मादींश्च स्वपुस्तके लिखति ॥ 44॥ गणकविलेखनमात्रात् सकलान्निजभक्तपुङ्गवाकलितान् । प्रणिदापयस्यनल्पान् कामकलापान् सुरादिदुरवापान् ॥ 45॥ ब्रह्म महत्तत्त्वगतं गणकं प्राहुः समस्तयोगीन्द्राः । यो निबबन्ध ग्रन्थान् गणपतिविषयान् महेतिहासादीन् ॥ 46॥ ध्यायन्ति हंसरूपं परमगुरुं यं सहस्रदलपद्मे । आसीनं गणकेशं हृदये किल योगिपुङ्गवाः सततम् ॥ 47॥ निखिलब्रह्माण्डस्थितभक्त जनानां हिताहितं वक्तुम् । वरदादिकोटिगणपा विकटस्यान्ते वहन्ति सचिवत्वम् ॥ 48॥ अखिलाण्डकोटिनिवसद्भक्तानानन्दभवनमानेतुम् । आधिकारपदनियुक्ता आमोदमुखा भवन्ति कोदिगणाः ॥ 49॥ त्वद्भक्तिमात्रसुलभानीदृशतत्रत्यसर्वपरिवारान् । मनसा नुमो नौन्य नवरतं द्वारीभूतान् भवत्समीपाप्तौ ॥ 50॥ त्रिनयनचन्द्रापीडा ब्रह्मानन्दाम्बुधौ भृशं मग्नाः । आनन्दभवनभुवने गणपतिसारूप्यभागिनोऽनन्ताः ॥ 51॥ बहुकल्पकोटिकालं भवतः सदुपासनात् प्रमोदन्ते । शुण्डादण्डविराजत्तुण्डाविगलन्मदाम्बुयुतगण्डाः ॥ 52॥ सालोक्यमुक्तिभाजोऽसङ्ख्येयाश्चाखिलाण्डभक्तजनाः । एवं सामीप्यपदप्राप्त्या सुखभूमभागिनोऽनन्ताः ॥ 53॥ स्वर्गादिवासिनामपि दुष्टासुरबाधशापबाधादिः । प्रारब्धकर्मभोगः कदाचिदपि मातृगर्भवासादिः ॥ 54॥ आनन्दभवनवासी नैतादृगुपद्रवं कदाचिदपि । अनुभवति किं त्वखण्डं ब्रह्मानन्दं न दुःखसम्भिन्नम् ॥ 55॥ सङ्कल्पमात्रसुलभानाहारविहारकामभोगादीन् । परिहृत्य नित्यतृप्ता नित्यानन्दात्मना महात्मानः ॥ 56॥ ज्ञानयोगादिनिष्ठा जीवन्मुक्ता गता हि ये तत्र । ब्रह्मविचारपरास्ते प्रापुरनन्ता विदेहकैवल्यम् ॥ 57॥ केशाधिकारयुक्ता योगिजना ये तु पूर्वकल्पेषु । ब्रह्माच्युतादयस्ते विद्यन्ते तत्र कोटिशः परितः ॥ 58॥ अवतारमूर्तयस्ते सन्ति समन्तात् सहस्रशस्तत्र । तव तत्र तत्रैव मूर्तिमन्तो ह्याम्नायान्ताः स्तुवन्ति महिमानं तव रूपम् ॥ 59॥ सर्वावरणसमेतास्तत्तत्वच्छक्तिसिद्धिबुद्धधंशाः । तत्तदवसरा काल नुगुणाः सन्ति सहस्स्रं हि मूर्तयस्तत्र ॥ 60॥ इत्यानवमावरणं विचित्ररूपा विभूतिविभवाद्याः । कविवाङ्मनसोऽविषयाः सन्ति स्वानन्दभवनलोके ते ॥ 61॥ एतेभ्यश्च निजेभ्यो लोकानुग्राहिमूर्तिभेदेभ्यः । जीवन्मुक्तादिभ्योऽत्रत्यमहद्भयो नमोऽस्तु सर्वेभ्यः ॥ 62॥ दूरे भवतः पुरतो सिंहासनस्य मूले मूषकराजो विराजते सुतराम् । दस्युरिवान्तर्यामी भुङ्क्ते भोगांश्च सर्वजन्तूनाम् ॥ 63॥ अव्यक्तगणपतिस्तव सेवार्थं प्राप मूषकाकारम् । भवदीयवाहनेष्वपि कुरुते सर्वेष्वनुप्रवेशमयम् ॥ 64॥ यद्यपि हंसो विलिखति चण्डो वा ननभैरवो दाताः । भवदालये गणपते सततं सेवाफलं हि भक्तेभ्यः ॥ 65॥ पूर्वं तव सेवार्थं प्रवेशकालेऽस्य मूषकस्य तथा स्यान्ते । न लभेत चेदनुज्ञां सेवा फलमपि सुदुर्लभं तस्य ॥ 66॥ सेवानभिज्ञमपि मामनीशमन्यादृशोपचारविधौ । चण्डादयोऽनुगृह्णन्त्वेते भवदीयभवनपरिवाराः ॥ 67॥ तव भक्तकोटिमहिमा वक्तुमशक्योऽत्र मुद्गलः प्रवरः । यच्छिष्याः कपिलाद्याः सन्ति चतुष्षष्टिकोटिमित्रसिद्धाः ॥ 68॥ त्वन्नाममात्रजापा समूलकाषं कषन्ति कलुषाणि । विषहरणसिद्धमन्त्रो जपमात्रादिव विषं निरव शेषम् ॥ 69॥ कुङ्कुमकर्पूरागरुमृगमदगोरोचनदियतगन्धम । यद्भक्ता दधते तद्वस्तु गजास्यं सदास्तु मम चित्ते ॥ 70॥ श्वेतार्कमूलमूर्ति जीवद्गजदन्तमूर्तिमपि भवतः । शोणशिलामपि मनसा प्रवालरत्नादिमूर्तिमपि महये ॥ 71॥ दूर्वार्चनमन्त्रजपा व्रतं चतुर्थ्या यदीयचिह्नानि । सिन्दूरधारणाद्यपि स गणाध्यक्षः सदास्तु मम शरणम् ॥ 72॥ दूर्वारहितसपर्या विफला भवतः कृतापि हेरम्ब । निजशक्तिदत्तबीजद्वयरूढा यत् शताङ्कुरा देवी ॥ 73॥ दुःस्वप्ननाशिनी सा स्वार्चकपापापनोदनैकचतुरा परा । भक्तजनविघ्नहन्त्री दूर्वायां ते ततो महाप्रीतिः ॥ 74॥ यद्यपि दूर्वान्नमयी दुर्गाशप्ता तृणात्मना जाता । आराध्य सिद्धिबुद्धी श्वेतहरिद्भेदतो द्विधाभूत् सा ॥ 75॥ दुर्गार्चने तु निन्द्या श्लाध्यतममेवार्चनेऽन्यदेवानाम् । भवतोऽतिश्लाध्यतमा युग्मत एकैकविंशतिभ्यां वा ॥ 76॥ तुलसी नीला देवी वैष्णवमाया गणेशशप्ता सा । भवतोऽत एव निन्द्या अर्हा ग्रहदेवतान्यदेवानाम् ॥ 77॥ श्वेतार्ककुसुमनिकरैर्मन्दारसुमैस्तथा शमीपत्रैः । भक्तैरर्चितमात्राद्यथातितृप्तिस्तथा न ते क्वापि ॥ 78॥ श्वेतार्कमूलमणिभिर्मन्दारशमीमयैश्च मणिनिचयैः । प्रथितां किलाक्षमालां धारयितारः प्रसादपात्रं ते ॥ 79॥ विजयप्रवालनगरो भौममयूरेशनासिकादीनाम् । क्षेत्राणां यात्रायामशक्तमपि मां पुनातु विग्नेशः ॥ 80॥ न मम ज्ञाने निष्ठा योगे वा मन्त्रकर्मनामादौ । त्वत्पादाश्रयणान्मामुद्धर संसारतश्च सिद्धिपते ॥ 81॥ निर्वाणदीक्षयाहं न संस्कृतो नापि योगदीक्षाद्यैः । सामान्यदीक्षयापि च पुनीहि बुद्धीश भावनालेशात् ॥ 82॥ मामकृतसुकृतसञ्चयमनुपासितमुख्यदेवतामूर्तिम् । केवलभक्तिबलान्मां कृतार्थयेथाः स्त्वं कृपापयोराशे ॥ 83॥ इच्छामात्रादणुमपि मेरुं कुरुषेऽनलं च सलिलमिव । मरुमपि जलधिं भवतो मदघनिरासे गणेश को भारः ॥ 84॥ आकस्मिकयसि कामान दुरवापानपि विचित्रयस्यर्थान् । सर्वमकिञ्चित्करमप्यपेक्षसे किन्न्वनुग्रहार्हं माम् ॥ 85॥ यो देशकालवस्तुभिरपरिच्छिन्नोऽपि हृद्गुहावर्ती । प्रेरयति सर्वजन्तूननवरतं तं गणेशमर्हामि ॥ 86॥ कालस्वभावनियतिप्रभृतिममन्यन्त ये जगद्बीजं (ये जगद्बीजमुद् गिरन्ति) | अविदन्तस्तव तत्त्वं संसृतिचक्रे भ्रमन्ति मुह्यन्तः ॥ 87॥ संसृतिधर्मासङ्गी तत्साक्षी त्वं तदानुरूप्येण । उच्चावचफलदातुस्तव च न वैषम्यं नापि नैर्गृण्यम् ॥ 88॥ यमुपासेऽस्मिञ्जन्मनि देवं यावच्छरीरहानमहम् । प्रेत्य प्रतिपत्स्येऽहं तमेव भावं च तत्क्रतुन्यायात् ॥ 89॥ प्रागुत्पत्तेस्त्वमिदं जगच्च सर्वं स्थितेरवस्थायाम । प्रलयावस्थायां त्वं ध्यायेयं कं कथं त्वदन्यमहम् ॥ 10॥ कामतरङ्गाभिहतं गभीरसंसारसागरे मग्नम् । विषयग्रहगृहीतं भवाब्धिपोतस्त्वमेव तारय माम् ॥ 91॥ बहु सुख दुःखमोहरूपप्रपञ्चजालाड्कुरप्ररोहार्हम् । मूलाविद्याबीजं दग्धुं नान्यद्विना भवज्ज्ञानम् ॥ 92॥ मायाविलासितमेतत् प्रपञ्चजालं न वस्तुतः किञ्जित् । न हि रज्जुशुक्तिकादिव्यतिरेकेणास्ति सर्परजतादिः ॥ 93॥ तज्ज्ञानं मे सुलभं यज्ञतपोदानसाधनाभावात् । त्वद्भक्तिमात्रसाधनमतिदीनं मामनुगृहाण विभो ॥ 94॥ गन्धर्वनगरकल्पं सर्वं स्वाप्नप्रवृत्तिसदृशञ्च । मायामात्रं मन्ये त्वद्व्यतिरिक्तं त्वदेकतानोऽहम् ॥ 95॥ agrAhyo.anirdeshyo.achinyo.atakyor.aprameyamahimA त्वं विक्षिप्तचित्तवृत्तिः प्रभवेयमहं कथं मम द्ध्याने ॥ 96॥ भूतभवद्भव्येषु त्वद्व्यतिरिक्तः कदापि नासेऽहं नासीय त्वद्भावापत्तिस्नु भ्रमापगमनात् सदा त्वदात्माहम् ॥ 97॥ शऋङ्गग्राहिकयेदृश आत्मेत्युक्तौ श्रुतिस्त्वनीशाना । चकिता प्रतिपादयति ह्यध्यारोपापवादरीत्या त्वाम् ॥ 98॥ त्वामेवाहं जाने त्वदन्यभावभ्रमापगमनाय । त्वद्भावभावितोऽहं न्यं न भोग्यवर्गञ्च कामये कमपि ॥ 99॥ लम्बोदर हेरम्ब द्वैमातुर दन्तिवदन विनेश । अव्याजदयासिन्धो भक्तपराधीन दीनजनबन्धो ॥ 100॥ भवतानुग्राह्योऽहं संसृतिबन्धादहं प्रमुच्येय । नाल्पेन लोभनीयः विषयानन्दं न चाभिनन्देयम् ॥ 101॥ न स्वर्गस्वानन्दं कार्यस्वानन्दमप्यहं नेहे । आनन्दभवनमीयां तद्विन्देयं विदेहकैवल्यम् ॥ 102॥ यद्यपि शुद्धाद्वैती बाह्यसुपूजनादिनापि शैवोऽहम् । परमात्मभावितगणपतिभावः कदापि मापैतु ॥ 103॥ श्रुत्यादिषु प्रसिद्धा गुणगण गणपति विभवा यथावदाख्याताः । कविसमयसहजसिद्धा वाचोयुक्तिः प्रतायते न मया ॥ 104॥ यद्यपि गणपतिगुणगणवर्णनमेव प्रधानतः प्रकृतम् । मतविमतनान्तरीयकनिरूपणश्चानुषङ्गतो ग्रथितम् ॥ 105॥ अत एव पूर्वमेव प्रतिश्रुतश्लोकशतकतोऽप्यधिका । विनेशभिन्नविषयप्रतिपादनतत्पराः कृताः श्लोकाः ॥ 106॥ इति नीलकण्ठशास्त्री विद्वद्रत्नोपनामवान् विबुधः । शङ्करभगवत्पदस्थापितषट्दर्शनी सुसारज्ञः ॥ 107॥ गामिषु भवत्सु सप्तदशाधिकपञ्चसहस्रेषु कलि युगाब्देषु । अकरोद्गणेशशतकं तद्गुणलेशैः स्ववाग्विशुध्यर्थम् ॥ 108॥ तं क्षाम्यन्तु महान्तो यदि प्रमादप्रयुक्तदोषः स्यात् । जीयादियं कृतिर्मे सुचिरं भूयान्मुदे च सिद्धिपतेः ॥ 109॥ संसारदशायामपि मोक्षदशायां तथैकरूपत्वम् । आत्मन उक्तोऽत एव शान्त ब्रह्मप्रवादिभिः साङ्खयैः ॥ 110॥ मीमांसकास्तु कथयन्त्यात्माहम्प्रत्ययेन वेद्य इति । अन्ये त्वन्यं सर्वं न वस्तुतः किन्त्वपक्कसोपानम् ॥ 111॥ विगतद्वैताभासो वेद्यान्तरविषयवृत्तिहीनोऽहम् । त्वदूपचित्तवृत्तिः किन्न भवेयं सदा त्वदाकारः ॥ 112॥ निरतिशयान्दात्मभवत्स्वरूपे महापयोराशौ । विषयानन्दो नार्हति बिन्दशततमांशमात्रमपि भवितुम ॥ 113॥ ॥ इति श्रीविद्वद्रत्नोपनामकेन वैयाकरणशिरोमणिना वैदिकषड्दर्शनीसारवेदिना नीलकण्ठशास्त्रिणा विरचितं गणेशोत्तरशतकं समाप्तम् । ## Proofread by Gopalakrisnan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}